ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 561.

Kumārībhūtātipi vattuṃ na vaṭṭati. Sikkhāsammatidānavasena pana tissopi
sikkhamānāti vattuṃ vaṭṭati.
                         Tatiyaṃ.
     {1136} Catutthapañcamachaṭṭhesu sabbaṃ uttānameva. Sabbāni
tisamuṭṭhānāni. Catutthaṃ kiriyā saññāvimokkhaṃ sacittakaṃ paṇṇattivajjaṃ
kāyakammaṃ vacīkammaṃ ticittaṃ tivedananti. Pañcamaṃ kiriyākiriyaṃ
saññāvimokkhaṃ sacittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ
tivedananti. Yañcettha saṅghena paricchinditabbāti vuttaṃ tassa
upaparikkhitabbāti attho. Chaṭṭhaṃ kiriyā saññāvimokkhaṃ sacittakaṃ
lokavajjaṃ kāyakammaṃ vacīkammaṃ akusalacittaṃ dukkhavedananti. Yaṃ panettha
paricchinditvāti vuttaṃ tassa upaparikkhitvāti attho.
                         Chaṭṭhaṃ.
     {1150} Sattame sabbaṃ uttānameva. Dhuranikkhepasamuṭṭhānaṃ kiriyā
saññāvimokkhaṃ sacittakaṃ lokavajjaṃ kāyakammaṃ vacīkammaṃ akusalacittaṃ
dukkhavedananti.
                        Sattamaṃ.
     {1154} Aṭṭhamepi sabbaṃ uttānameva. Samuṭṭhānādīni anantarasadisānevāti.
                        Aṭṭhamaṃ.
     {1158} Navame. Sokavasanti saṅketaṃ katvā agacchamānā purisānaṃ
anto sokaṃ pavesetīti sokavasā. Taṃ sokavasaṃ. Tenāha



The Pali Atthakatha in Roman Character Volume 2 Page 561. http://84000.org/tipitaka/read/attha_page.php?book=2&page=561&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=11805&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=11805&pagebreak=1#p561


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]