ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 565.

Uttānameva. Eḷakasamuṭṭhānaṃ kiriyā nosaññāvimokkhaṃ acittakaṃ
paṇṇattivajjaṃ kāyakammaṃ ticittaṃ tivedananti.
                      Paṭhamasikkhāpadaṃ.
     {1184} Dutiye. Yānena yāyatīti etthāpi orohitvā punappunaṃ
abhiruhantiyā payogagaṇanāya āpattiyo. Sesaṃ paṭhame vuttanayamevāti.
                         Dutiyaṃ.
     {1190} Tatiye. Vippakiriyiṃsūti mālāyo vippakiṇṇā. Idhāpi
omuñcitvā dhārentiyā payogagaṇanāya āpattiyo. Samuṭṭhānādīni
vuttanayāneva. Kevalaṃ idha akusalacittaṃ hotīti.
                         Tatiyaṃ.
     {1194} Catutthe. Sīsūpagādīsu yaṃ yaṃ dhāreti tassa tassa vasena
vatthugaṇanāya āpattiyo veditabbā. Sesaṃ tatiye vuttanayameva.
                        Catutthaṃ.
     {1199} Pañcame. Gandhavaṇṇakenāti gandhena vaṇṇakena ca.
Sesaṃ uttānameva. Samuṭṭhānādīni tatiyasadisānevāti.
                        Pañcamaṃ.
     {1202} Chaṭṭhe sabbaṃ pañcame vuttasadisamevāti.
                         Chaṭṭhaṃ.
     {1208-1209} Sattame. Ummaddāpeti āpatti pācittiyassāti ettha
hatthaṃ amocetvā ummajjane ekāva āpatti. Mocetvā



The Pali Atthakatha in Roman Character Volume 2 Page 565. http://84000.org/tipitaka/read/attha_page.php?book=2&page=565&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=11889&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=11889&pagebreak=1#p565


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]