ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 566.

Mocetvā ummajjane payogagaṇanāya āpattiyo. Sambāhanepi
eseva nayo. Gilānāyāti antamaso maggagamanaparissamenāpi
sābādhāya. Āpadāsūti corabhayādīhi sarīrakampanādīsu. Sesaṃ
uttānameva. Samuṭṭhānādīni tatiyasadisānevāti.
                        Sattamaṃ.
     {1210} Aṭṭhamādīsu tīsu sikkhamānāya sāmaṇeriyā gihiniyāti idameva
nānākaraṇaṃ. Sesaṃ sattame vuttasadisamevāti.
                         Dasamaṃ.
     {1214} Ekādasame. Bhikkhussa puratoti abhimukhamevāti attho.
Idaṃ pana upacāraṃ sandhāya kathitanti veditabbaṃ. Sesaṃ uttānameva.
Kaṭhinasamuṭṭhānaṃ kāyavācato kāyavācācittato ca samuṭṭhāti
kiriyākiriyaṃ nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ
ticittaṃ tivedananti.
                       Ekādasamaṃ.
     {1219-1223} Dvādasame. Anokāsakatanti asukasmiṃ nāma ṭhāne pucchāmīti
evaṃ akataokāsaṃ. Tenevāha anokāsakatanti anāpucchāti.
Anuddissāti asukasmiṃ nāma ṭhāne pucchāmīti evaṃ aniyametvā kevalaṃ
pucchitabbaṃ atthi pucchāmi ayyāti evaṃ vatvā. Sesaṃ uttānameva.
Padasodhammasamuṭṭhānaṃ vācato vācācittato ca samuṭṭhāti kiriyākiriyaṃ
nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ vacīkammaṃ ticittaṃ tivedananti.
                       Dvādasamaṃ.



The Pali Atthakatha in Roman Character Volume 2 Page 566. http://84000.org/tipitaka/read/attha_page.php?book=2&page=566&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=11909&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=11909&pagebreak=1#p566


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]