ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 22 : PALI ROMAN Dha.A.5 pāpa-jarāvagga

Page 120.

Viya hi imesaṃ vasanaṭṭhānassa abhāvo, macchānaṃ khīṇabhāvo viya
imesaṃ bhogānaṃ abhāvo, khīṇapattānaṃ koñcānaṃ uppatitvā
gamanābhāvo viya imesaṃ idāneva jalapathathalapathādīhi bhoge saṇṭhapetuṃ
asamatthabhāvo; tasmā ete khīṇapattā koñcā viya ettheva
nipajjitvā avajjhāyantīti. Cāpātikhīṇāvāti: cāpato atikhīṇā
cāpavinimuttāti attho. Idaṃ vuttaṃ hoti "yathā cāpavinimuttā
sarā yathāvegaṃ gantvā patitā, gahetvā ukkhipante asati, tattheva
upacikānaṃ bhattaṃ honti; evaṃ imepi tayo vaye atikkantā idāni
attānaṃ uddharituṃ asamatthatāya maraṇaṃ upagamissanti; tena vuttaṃ
"senti cāpātikhīṇāvāti. Purāṇāni anutthunanti: iti amhehi
khāditaṃ, iti pītanti pubbe katāni khāditapītanaccagītavāditādīni
anutthunantā [1]- anusocantā sentīti.
          Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
                   Mahādhanaseṭṭhiputtavatthu.
                  Jarāvaggavaṇṇanā niṭṭhitā.
                    Ekādasamo vaggo.
                      -----------


The Pali Atthakatha in Roman Character Volume 22 Page 120. http://84000.org/tipitaka/read/attha_page.php?book=22&page=120&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=22&A=2425&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=22&A=2425&pagebreak=1#p120


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]