ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 23 : PALI ROMAN Dha.A.6 atta-kodhavagga

Page 137.

Vattappaṭivattaṃ kātuṃ labhanabhāvopi sādhuyeva. Bālasaṅgatacārī hīti:
yo hi bālena sahacārī. Dīghamaddhānanti: so bālasahāyena "ehi,
sandhicchedādīni karomāti vuccamāno tena saddhiṃ ekacchando hutvā
tāni karonto hatthacchedādīni patvā dīghamaddhānaṃ socati. Sabbadāti:
yathā asihatthena vā amittena āsīvisādīhi vā saddhiṃ ekato vāso
nāma niccaṃ dukkho, tatheva bālehi saddhinti attho. Dhīro ca
sukhasaṃvāsoti: ettha sukho saṃvāso etenāti sukhasaṃvāso, paṇḍitena
saddhiṃ ekaṭṭhāne vāso sukhoti attho. Kathaṃ? ñātīnaṃva samāgamoti:
yathā piyañātīnaṃ samāgamo sukho; evaṃ sukho. Tasmāti: yasmā bālena
saddhiṃ saṃvāso dukkho, paṇḍitena saddhiṃ sukho; tasmā hi dhitisampannaṃ
dhīrañca lokiyalokuttarappaññāsampannaṃ paññañca āgamādhigamasampannaṃ
bahussutañca arahattapāpanasaṅkhātāya dhuravahanasīlatāya dhorayhasīlaṃ
sīlavatena ceva dhūtaṅgavatena ca vatavantaṃ kilesehi ārakatāya ariyaṃ
taṃ tathārūpaṃ sappurisaṃ sobhanapaññaṃ, yathā nimmalaṃ nakkhattapathasaṅkhātaṃ
ākāsaṃ candimā bhajati; evaṃ bhajetha payirupāsethāti attho.
        Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
                        Sakkavatthu.
                   Sukhavaggavaṇṇanā niṭṭhitā.
                     Paṇṇarasamo vaggo.
                     ------------



The Pali Atthakatha in Roman Character Volume 23 Page 137. http://84000.org/tipitaka/read/attha_page.php?book=23&page=137&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=23&A=2736&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=23&A=2736&pagebreak=1#p137


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]