ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 24 : PALI ROMAN Dha.A.7 mala-nāgavagga

Page 118.

      Tattha "ekāsanaṃ ekaseyyanti: bhikkhusahassamajjhepi
mūlakammaṭṭhānaṃ avijahitvā teneva manasikārena nisinnassa āsanaṃ
ekāsanaṃ nāma. Lohapāsādasadisepi ca pāsāde bhikkhusahassamajjhepi
paññatte vicitrapaccattharaṇūpadhāne mahārahe sayane satiṃ
upaṭṭhapetvā dakkhiṇena passena mūlakammaṭṭhānamanasikārena
nipannassa bhikkhuno seyyā ekaseyyā nāma. Evarūpaṃ ekāsanañca
ekaseyyañca bhajethāti attho. Atanditoti: jaṅghabalaṃ nissāya
jīvitakappanena akusīto hutvā sabbiriyāpathesu ekova carantoti
attho. Eko damayamattānanti: rattiṭṭhānādīsu kammaṭṭhānaṃ
anuyuñjitvā maggaphalādhigamanavasena ekakova hutvā attānaṃ
damentoti attho. Vanante ramito siyāti: evamattānaṃ damento
itthīpurisasaddādīhi vivittavanasaṇḍeyeva abhirato bhaveyya. Na hi
sakkā ākiṇṇavihārinā evaṃ attānaṃ dametunti attho.
      Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsu. Tato paṭṭhāya
mahājano ekavihārameva patthetīti.
                    Ekavihārittheravatthu.
                 Pakiṇṇakavaggavaṇṇanā niṭṭhitā.
                    Ekavīsatimo vaggo.
                       ---------



The Pali Atthakatha in Roman Character Volume 24 Page 118. http://84000.org/tipitaka/read/attha_page.php?book=24&page=118&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=24&A=2352&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=24&A=2352&pagebreak=1#p118


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]