ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 24 : PALI ROMAN Dha.A.7 mala-nāgavagga

Page 162.

Pabbajitesu sammāpaṭipatti. Brahmaññatāti: vāhitapāpesu buddha-
paccekabuddhabuddhasāvakesu sammāpaṭipattiyeva. Ubhayenāpi tesaṃ catūhi
paccayehi paṭijagganabhāvo kathito. Idaṃpi loke sukhaṃ nāma kathitaṃ.
     Sīlanti: maṇikuṇḍalarattavatthādayo hi alaṅkārā tasmiṃ tasmiṃ
vaye ṭhitānaṃyeva sobhanti, na daharānaṃ alaṅkāro mahallakakāle
mahallakānaṃ vā alaṅkāro daharakāle sobhati, "ummattako esa
maññeti garahuppādane 1- pana dosameva janeti; pañcasīladasasīlādibhedaṃ
pana sīlaṃ daharassāpi mahallakassāpi sabbavayesu sobhatiyeva, "aho
vatāyaṃ sīlavāti pasaṃsuppādanena somanassameva āvahati; tena vuttaṃ "sukhaṃ
yāva jarā sīlanti. Saddhā patiṭṭhitāti: lokiyalokuttarā duvidhāpi
saddhā niccalā hutvā patiṭṭhitāva sukhā. Sukho paññāpaṭilābhoti:
lokiyalokuttarāyapi paññāya paṭilābho sukho. Pāpānaṃ akaraṇanti:
setughāta vasena pana pāpānaṃ akaraṇaṃ imasmiṃ loke sukhanti attho.
     Desanāvasāne bahūnaṃ devatānaṃ dhammābhisamayo ahosīti.
                      Māravatthu.
                 Nāgavaggavaṇṇanā niṭṭhitā.
                    Tevīsatimo vaggo.
                      ---------


The Pali Atthakatha in Roman Character Volume 24 Page 162. http://84000.org/tipitaka/read/attha_page.php?book=24&page=162&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=24&A=3255&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=24&A=3255&pagebreak=1#p162


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]