ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 26 : PALI ROMAN U.A. (paramatthadī.)

Page 106.

Vīriyabalādhigatena ñāṇacakkhunā passantassa. Abyāpajjhanti akuppanabhāvo, etena
mettāpubbabhāgo dassito. Pāṇabhūtesu saṃyamoti sattesu ca saṃyamo avihiṃsanabhāvo
sukhoti attho, etena karuṇāpubbabhāgo dassito.
      Sukhā virāgatā loketi vigatarāgatāpi loke sukhā. Kīdisī? kāmānaṃ
Samatikkamoti, yā kāmānaṃ samatikkamoti vuccati, sā vigatarāgatāpi sukhāti attho,
etena anāgāmimaggo kathito. Asmimānassa yo vinayoti iminā pana arahattaṃ
kathitaṃ. Arahattaṃ hi asmimānassa paṭipassaddhivinayoti vuccati, ito parañca sukhaṃ
nāma natthi, tenāha "etaṃ ve paramaṃ sukhan"ti. Evaṃ arahattena desanāya kūṭaṃ
gaṇhīti.
                       Paṭhamasuttavaṇṇanā niṭṭhitā.
                          -------------
                         2. Rājasuttavaṇṇanā
      [12] Dutiye sambahulānanti vinayapariyāyena tayo janā "sambahulā"ti
vuccanti, tato paraṃ saṃgho. Suttantapariyāyena pana tayo tayo eva, tato uddhaṃ
sambahulā. Tasmā idhāpi suttantapariyāyena sambahulāti veditabbā.
Upaṭṭhānasālāyanti dhammasabhāmaṇḍape. Sā hi dhammaṃ desetuṃ āgatassa tathāgatassa bhikkhūnaṃ
upaṭṭhānakaraṇaṭṭhānanti "upaṭṭhānasālā"ti vuccati. Athavā yattha bhikkhū vinayaṃ
vinicchinanti, dhammaṃ kathenti, sākacchaṃ samāpajjanti, sannipatanavasena pakatiyā
upatiṭṭhanti, sā sālāpi maṇḍapopi "upaṭṭhānasālātveva vuccati. Tatthāpi hi
buddhāsanaṃ niccaṃ paññattameva hoti. Idaṃ hi buddhānaṃ dharamānakāle bhikkhūnaṃ
cārittaṃ. Sannisinnānanti nisajjanavasena saṅgamma nisinnānaṃ. Sannipatitānanti
tato tato āgantvā sannipatanavasena sannipatitānaṃ. Athavā buddhāsanaṃ purato



The Pali Atthakatha in Roman Character Volume 26 Page 106. http://84000.org/tipitaka/read/attha_page.php?book=26&page=106&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=26&A=2367&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=26&A=2367&pagebreak=1#p106


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]