ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 26 : PALI ROMAN U.A. (paramatthadī.)

Page 116.

Puggalo paraloke manussabhūto manussasukhaṃ, devabhūto dibbasukhaṃ, ubhayaṃ atikkamanto
nibbānasukhaṃ labhatīti. Ettha ca tādisassa puggalassa avassaṃ bhāvitāya taṃ sukhaṃ
paccuppannaṃ viya hotīti dassanatthaṃ "labhate"ti vuttaṃ. Purimagāthāyapi eseva nayo.
                       Tatiyasuttavaṇṇanā niṭṭhitā.
                          -------------
                        4. Sakkārasuttavaṇṇanā
      [14] Catutthe tena kho pana samayena bhagavā sakkato hotīti kappānaṃ
satasahassādhikesu catūsu asaṅkhyeyyesu paripūritassa puññasambhāravisesassa phalabhūtena
"ito paraṃ mayhaṃ okāso natthī"ti ussāhajātena viya uparūpari vaḍḍhamānena
sakkārādinā bhagavā sakkato hoti. Sabbadisāsu hi yamakamahāmegho vuṭṭhahitvā
mahoghaṃ viya sabbapāramiyo "ekasmiṃ attabhāve vipākaṃ dassāmā"ti sampiṇḍitā
viya bhagavato lābhasakkāramahoghaṃ nibbattayiṃsu. Tato annapānavatthayāna-
mālāgandhavilepanādihatthā khattiyabrāhmaṇādayo āgantvā "kahaṃ buddho, kahaṃ bhagavā,
kadaṃ devadevo, kahaṃ narāsabho, kahaṃ purisasīho"ti bhagavantaṃ pariyesanti. Sakaṭasatehi
paccaye āharitvā okāsaṃ alabhamānā samantā gāvutappamāṇepi sakaṭadhurena
sakaṭadhuraṃ āhacca tiṭṭhanti ceva anubandhanti ca andhakavindabrāhmaṇādayo viya.
Sabbantaṃ khandhake 1- tesu tesu ca suttesu āgatanayena veditabbaṃ. Yathā ca
bhagavato, evaṃ bhikkhusaṃghassāti. Vuttañhetaṃ:-
           "yāvatā kho cunda etarahi saṃghā vā gaṇā vā loke
        uppannā, nāhaṃ cunda aññaṃ ekasaṃghampi samanupassāmi evaṃ
        lābhaggayasaggappattaṃ, yatharivāyaṃ cunda bhikkhusaṃgho"ti. 2-
@Footnote: 1 vi.mahā. 5/282/53  2 dī.pā. 11/176/107



The Pali Atthakatha in Roman Character Volume 26 Page 116. http://84000.org/tipitaka/read/attha_page.php?book=26&page=116&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=26&A=2592&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=26&A=2592&pagebreak=1#p116


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]