ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 26 : PALI ROMAN U.A. (paramatthadī.)

Page 121.

Soḷasakiccanipphattiyā saṅkhātadhammo katakicco, tato eva paṭivedhābāhusaccena
bahussuto, tassa.
      Iti bhagavā akiñcanabhāve ānisaṃsaṃ dassetvā sakiñcanabhāve ādīnavaṃ
dassetuṃ "sakiñcanaṃ passā"tiādimāha. Tassattho:- rāgādikiñcanānaṃ
āmisakiñcanānañca atthitāya sakiñcanaṃ, sakiñcanattā eva aladdhānañca laddhānañca
kāmānaṃ pariyesanārakkhaṇahetu kiccakaraṇīyavasena "ahaṃ mamā"ti gahaṇavasena ca
vihaññamānaṃ vighātaṃ āpajjamānaṃ passāti dhammasaṃvegappatto satthā attano
cittaṃ vadati. Jano janasmiṃ paṭibandharūpoti 1- sayaṃ añño jano samāno aññasmiṃ
jane "ahaṃ issa, mama ayan"ti taṇhāvasena paṭibaddhasabhāvo hutvā vihaññati
vighātaṃ āpajjati. "paṭibaddhacitto"tipi pāṭho. Ayañca attho:-
           "puttā matthi dhanamatthi        iti bālo vihaññati
            attā hi attano natthi      kuto puttā kuto dhanan"ti-
ādīhi 2- suttapadehi dīpetabboti.
                       Pañcamasuttavaṇṇanā niṭṭhitā.
                         --------------
                         6. Gabbhinīsuttavaṇṇanā
      [16] Chaṭṭhe aññatarassa paribbājakassāti ekassa kuṭumbikassa
paribbājakassa. Daharāti taruṇī. Māṇavikāti brāhmaṇadhītāya vohāro. Pajāpatīti
bhariyā. Gabbhinīti āpannasattā. Upavijaññāti ajja suveti paccupaṭṭhitavijāyanakālā
hotīti sambandho. So kira brāhmaṇajātiko sabhariyo vādapatthassame
ṭhito, tena naṃ sapajāpatikaṃ paribbājakavohārena samudācaranti. Bhariyā panassa
@Footnote: 1. khu.u. 25/15/109  2 khu.dha. 25/62/28



The Pali Atthakatha in Roman Character Volume 26 Page 121. http://84000.org/tipitaka/read/attha_page.php?book=26&page=121&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=26&A=2703&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=26&A=2703&pagebreak=1#p121


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]