ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 26 : PALI ROMAN U.A. (paramatthadī.)

Page 164.

Dārakaṃ bhagavantaṃ bhikkhusaṃghañca vandāpesi. Satta me vassānīti satta me
saṃvaccharāni, accantasaṃyogavasena cetaṃ upayogavacanaṃ. Lohitakumbhiyaṃ vutthānīti mātu
kucchiyaṃ attano gabbhavāsadukkhaṃ sandhāya vadati. Aññānipi evarūpāni satta
puttānīti "aññepi evarūpe satta putte"ti vattabbe liṅgavipallāsavasena
vuttaṃ "evarūpānī"ti. Evaṃ satta vassāni gabbhadhāraṇavasena sattāhaṃ mūḷhagabbhatāya
ca mahantaṃ dukkhaṃ pāpetvā uppajjanakaputteti attho. Etena mātugāmānaṃ
puttalolatāya puttalābhena titti natthīti dasseti.
    Etamatthaṃ viditvāti etaṃ sattadivasādhikāni satta saṃvaccharāni gabbhadhāraṇādivasena
pavattaṃ mahantaṃ dukkhaṃ ekapade visaritvā 1- puttalolatāvasena tāya
vuttamatthaṃ viditvā. Imaṃ udānanti imaṃ cittasukhappamatto viya pamattapuggale
iṭṭhākārena vañcetvā taṇhāsinehassa mahānatthakarabhāvadīpakaṃ 2- udānaṃ udānesi.
    Tattha asātanti amadhuraṃ asundaraṃ aniṭṭhaṃ. Sātarūpenāti iṭṭhasabhāvena.
Piyarūpenāti piyāyitabbabhāvena. Sukhassa rūpenāti sukhasabhāvena. Idaṃ vuttaṃ hoti:-
yasmā asātaṃ appiyaṃ dukkhameva samānaṃ sakalampi vaṭṭagataṃ saṅkhārajātaṃ
appahīnavipallāsattā ayonisomanasikārena iṭṭhaṃ viya piyaṃ viya sukhaṃ viya ca hutvā
upaṭṭhahamānaṃ sativippavāsena pamattapuggalaṃ ativattati abhibhavati ajjhottharati,
tasmā imampi suppavāsaṃ punāpi sattakkhattuṃ evarūpaṃ asātaṃ appiyaṃ dukkhaṃ
sātādipatirūpakena dukkhena puttasaṅkhātapemavatthusukhena 3- ajjhottharatīti.
                       Aṭṭhamasuttavaṇṇanā niṭṭhitā.
                        ----------------
@Footnote: 1 Sī. viditvā, Ma. ekantamadena vissaritvā
@2 Sī. pahānākārānubhāvadīpakaṃ, ka. pahānatthakarabhāvadīpakaṃ  3 ka.... pemavaṭṭadukkhena



The Pali Atthakatha in Roman Character Volume 26 Page 164. http://84000.org/tipitaka/read/attha_page.php?book=26&page=164&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=26&A=3671&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=26&A=3671&pagebreak=1#p164


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]