ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 26 : PALI ROMAN U.A. (paramatthadī.)

Page 176.

Rogaṃ vejjehi atikicchāpetvā bhagavato avidūre nisīdatī"ti cintentānaṃ tassa
atikicchāpane kāraṇaṃ pakāsesi.
                       Paṭhamasuttavaṇṇanā niṭṭhitā.
                          -------------
                         2. Nandasuttavaṇṇanā
    [22] Dutiye nandoti tassa nāmaṃ. So hi cakkavattilakkhaṇupetattā
mātāpitaro saparijanaṃ sakalañca ñātiparivaṭṭaṃ nandayanto jātoti "nando"ti
nāmaṃ labhi. Bhagavato bhātāti bhagavato ekapituputtatāya bhātā. Na hi bhagavato
sahodarā uppajjanti, tena vuttaṃ "mātucchāputto"ti, cūḷamātuputtoti attho.
Mahāpajāpatigotamiyā hi so putto. Anabhiratoti na abhirato. Brahmacariyanti
brahmaṃ seṭṭhaṃ uttamaṃ cariyaṃ ekāsanaṃ ekaseyyaṃ methunaviratiṃ. Sandhāretunti
paṭhamacittato yāva carimakacittaṃ sammā paripuṇṇaṃ parisuddhaṃ dhāretuṃ pavattetuṃ. Dutiyena
cettha brahmacariyapadena maggabrahmacariyassāpi saṅgaho veditabbo. Sikkhaṃ
paccakkhāyāti upasampadakāle bhikkhubhāvena saddhiṃ samādinnaṃ nibbattetabbabhāvena
anuṭṭhitaṃ tividhampi sikkhaṃ paṭikkhipitvā, vissajjetvāti attho. Hīnāyāti
gihibhāvāya. Āvattissāmīti nivattissāmi.
    Kasmā panāyaṃ evamārocesīti? etthāyaṃ anupubbikathā:- bhagavā
Pavattavaradhammacakko rājagahaṃ gantvā veḷuvane viharanto "puttaṃ me ānetvā
dassethā"ti suddhodanamahārājena pesitesu sahassasahassaparivāresu dasasu dūtesu
saha parivārena arahattaṃ pattesu sabbapacchā gantvā arahattappattena
kāḷudāyittherena gamanakālaṃ ñatvā maggavaṇṇanaṃ vaṇṇetvā jātibhūmigamanāya yācito



The Pali Atthakatha in Roman Character Volume 26 Page 176. http://84000.org/tipitaka/read/attha_page.php?book=26&page=176&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=26&A=3945&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=26&A=3945&pagebreak=1#p176


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]