ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 26 : PALI ROMAN U.A. (paramatthadī.)

Page 198.

Tatiyamaggo vutto hoti,  akkosādīnaṃ accantakhamanaṃ tattha pakāsitaṃ hoti,
ubhayathāpi nesaṃ virodhābhāvaṃ dasseti. Pabbato viya so ṭhito anejoti ejā
vuccati calanakilesaparipantho, ejāhetūnaṃ avasesakilesānaṃ abhāvena anejo,
anejattāyeva sabbakilesehi paravādavātehi ca akampanīyattā ṭhito ekagghanapabbatasadiso.
Sukhadukkhesu na vedhati sa bhikkhūti so bhinnakileso bhikkhu sukhadukkhanimittaṃ
na kampatīti heṭṭhā vuttanayeneva attho veditabbo.
    Iti bhagavā tesaṃ pañcasatānaṃ bhikkhūnaṃ arahattādhigamena tādibhāvappattiṃ
ekajjhaṃ katvā ekapuggalādhiṭṭhānaṃ udānaṃ udānesīti.
                       Tatiyasuttavaṇṇanā niṭṭhitā.
                          -------------
                        4. Sāriputtasuttavaṇṇanā
    [24] Catutthe parimukhaṃ satiṃ upaṭṭhapetvāti ārammaṇābhimukhaṃ satiṃ ṭhapayitvā
mukhasamīpe katvā. Tathā hi vibhaṅge vuttaṃ:-
           "ayaṃ sati upaṭṭhitā hoti supaṭṭhitā nāsikagge vā mukhanimitte
        vā, tena vuccati parimukhaṃ satiṃ upaṭṭhapetvā"ti. 1-
    Atha vā "parīti pariggahaṭṭho, mukhanti niyyānaṭṭho satīti upaṭṭhānaṭṭho,
tena vuccati `parimukhaṃ satin'ti. "evaṃ paṭisambhidāyaṃ 2- vuttanayenapettha attho
veditabbo. Tatrāyaṃ saṅkhepattho:- pariggahitaniyyānasatiṃ katvāti. Niyyānanti
ca satiyā ogāhitabbaṃ ārammaṇaṃ daṭṭhabbaṃ. Ettha ca purimo pacchimo ca
attho sabbasaṅgāhakavasena, itaro samāpattiyā pubbabhāgasamannāhāravasena
@Footnote: 1 abhi.vi. 35/537/304  2 khu.paṭi. 31/164/188



The Pali Atthakatha in Roman Character Volume 26 Page 198. http://84000.org/tipitaka/read/attha_page.php?book=26&page=198&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=26&A=4437&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=26&A=4437&pagebreak=1#p198


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]