ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 26 : PALI ROMAN U.A. (paramatthadī.)

Page 199.

Daṭṭhabbo. Satīti vā satisīsena jhānaṃ vuttaṃ "ye kāyagatāsatiṃ paribhuñjantī"tiādīsu
viya. Katamaṃ pana taṃ jhānanti? rūpāvacaracatutthajjhānaṃ pādakaṃ katvā
samāpannaṃ arahattaphalajjhānaṃ. Kathaṃ panetaṃ jānitabbanti? āneñjasamādhiyogena
therassa savisesaṃ niccalabhāvaṃ kenaci akampanīyatañca pabbatopamāya pakāsento
bhagavā imaṃ udānaṃ abhāsīti gāthāya eva ayamattho viññāyati. Na cāyaṃ
nisajjā therassa saccapaṭivedhāya, atha kho diṭṭhadhammasukhavihārāya. Pubbeyeva hi
sūkarakhataleṇe 1- attano bhāgineyyassa dīghanakhaparibbājakassa bhagavati dhammaṃ
desente ayaṃ mahāthero saccapaṭivedhakiccaṃ matthakaṃ pāpesīti.
    Etamatthanti etaṃ therassa āneñjasamādhiyogena tādibhāvappapattiyā ca
kenaci akampanīyatāsaṅkhātaṃ atthaṃ sabbākārato viditvā tadatthavibhāvanaṃ imaṃ
udānaṃ udānesi.
    Tattha yathāpi pabbato seloti yathā silāmayo ekagghanasilāpabbato,
na paṃsupabbato na missakapabbato vāti attho. Acalo supatiṭṭhitoti supatiṭṭhitamūlo
pakativātehi acalo akampanīyo hoti. Evaṃ mohakkhayā bhikkhu pabbatova na
vedhatīti mohassa anavasesappahānā mohamūlakattā ca sabbākusalānaṃ pahīnasabbākusalo
bhikkhu yathā so pabbato pakativātehi, evaṃ lokadhammehi na vedhati na kampati.
Mohakkhayoti vā yasmā nibbānaṃ arahattañca vuccati, tasmā mohakkhayahetu 2-
nibbānassa arahattassa vā adhigatattā catūsu ariyasaccesu supatiṭṭhito
asamāpannakālepi yathāvuttapabbato viya na kenaci vedhati, pageva samāpannakāleti
adhippāyo.
                       Catutthasuttavaṇṇanā niṭṭhitā.
                        ----------------
@Footnote: 1 Ma.Ma. 13/201/179  2 cha.Ma. mohakkhayassa heta



The Pali Atthakatha in Roman Character Volume 26 Page 199. http://84000.org/tipitaka/read/attha_page.php?book=26&page=199&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=26&A=4458&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=26&A=4458&pagebreak=1#p199


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]