ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 26 : PALI ROMAN U.A. (paramatthadī.)

Page 260.

Akusalakammapathesu micchāṭhapitaṃ cittaṃ diṭṭheva dhamme anayabyasanaṃ pāpeti,
attabhāvasatasahassesupi catūsu apāyesu khipitvā sīsamassa ukkhipituṃ na detīti.
                       Tatiyasuttavaṇṇanā niṭṭhitā.
                         ---------------
                       4. Yakkhapahārasuttavaṇṇanā
    [34] Catutthe kapotakandarāyanti evaṃnāmake vihāre. Tasmiṃ kira
pabbatakandare pubbe bahū kapotā vasiṃsu, tena sā pabbatakandarā 1-
"kapotakandarā"ti vuccati. Aparabhāge tattha katavihāropi "kapotakandā"tveva
paññāyittha. Tena vuttaṃ "kapotakandarāyan"ti evaṃnāmake vihāre"ti. Juṇhāya
rattiyāti sukkapakkharatti yaṃ. Navoropitehi kesehīti aciraohāritehi kesehi,
itthambhūtalakkhaṇe cetaṃ karaṇavacanaṃ. Abbhokāseti yattha uparicchadanaṃ parikkhepaṃ vā
natthi, tādise ākāsaṅgaṇe.
    Tattha āyasmā sāriputto suvaṇṇavaṇṇo, āyasmā mahāmoggallāno
nīluppalavaṇṇo. Ubhopi pana te mahātherā udiccabrāhmaṇajaccā kappānaṃ
satasahassādhikaṃ ekaṃ asaṅkhyeyyaṃ abhinīhārasampannā chaḷabhiññāpaṭisambhidāppattā
mahākhīṇāsavā sabbasamāpattilābhino 2- sattasaṭṭhiyā sāvakapāramiñāṇānaṃ matthakaṃ
pattā etaṃ kapotakandaravihāraṃ upasobhayantā ekaṃ kanakaguhaṃ paviṭṭhā dve
sīhā viya. Ekaṃ vijambhanabhūmiṃ otiṇṇā dve byagghā viya, ekaṃ supupphitasālavanaṃ
paviṭṭhā dve chaddantanāgarājāno viya, ekaṃ simbalivanaṃ paviṭṭhā dve
supaṇṇarājāno viya, ekaṃ naravāhanayānaṃ abhiruḷhā dve vessavaṇā viya, ekaṃ
@Footnote: 1 Sī. upaccakā  2 cha.Ma. samāpattilābhino



The Pali Atthakatha in Roman Character Volume 26 Page 260. http://84000.org/tipitaka/read/attha_page.php?book=26&page=260&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=26&A=5819&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=26&A=5819&pagebreak=1#p260


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]