ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 26 : PALI ROMAN U.A. (paramatthadī.)

Page 273.

Tādilakkhaṇasamannāgatassa evarūpassa munino sokā na bhavantīti ayamettha
atatho. Upasantassāti rāgādīnaṃ accantūpasamena upasantassa. Sadā satīmatoti
sativepullappattiyā niccakālaṃ satiyā avirahitassa.
    Ettha ca "adhicetaso"ti iminā adhicittasikkhā, "appamajjato"ti etena
adhisīlasikkhā, "munino monapathesu sikkhato"ti etehi adhipaññāsikkhā. "munino"ti
vā etena adhipaññāsikkhā, "monapathesu sikkhato"ti etena tāsaṃ lokuttarasikkhānaṃ
pubbabhāgapaṭipadā, "sokā na bhavantī"tiādīhi sikkhāpāripūriyā ānisaṃso
pakāsitoti veditabbaṃ. Sesaṃ vuttanayameva.
                       Sattamasuttavaṇṇanā niṭṭhitā.
                        ----------------
                         8. Sundarīsuttavaṇṇanā
    [38] Aṭṭhame sakkatotiādīnaṃ padānaṃ attho heṭṭhā vaṇṇitoyeva.
Asahamānāti na sahamānā, usūyantāti attho. Bhikkhusaṃghassa ca sakkāraṃ
asahamānāti sambandho.
    Sundarīti tassā nāmaṃ. Sā kira tasmiṃ kāle sabbaparibbājikāsu abhirūpā
dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā, teneva sā
"sundarī"ti paññāyittha. Sā ca anatītayobbanā asaññatasamācārāva hoti,
tasmā te sundarīparibbājikaṃ pāpakamme uyyojesuṃ. Te hi aññatitthiyā
buddhuppādato paṭṭhāya sayaṃ hatalābhasakkārā heṭṭhā akkosasuttavaṇṇanāyaṃ
āgatanayena bhagavato bhikkhusaṃghassa ca uḷāraṃ aparimitaṃ lābhasakkāraṃ pavattamānaṃ
disvā issāpakatā ekato hutvā sammantayiṃsu:- mayaṃ samaṇassa gotamassa



The Pali Atthakatha in Roman Character Volume 26 Page 273. http://84000.org/tipitaka/read/attha_page.php?book=26&page=273&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=26&A=6107&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=26&A=6107&pagebreak=1#p273


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]