ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 26 : PALI ROMAN U.A. (paramatthadī.)

Page 284.

       #[12]    Avacāhaṃ jotipālo          kassapaṃ sugataṃ tadā
                kuto nu bodhi muṇḍassa        bodhi paramadullabhā.
                Tena kammavipākena          acariṃ 1- dukkaraṃ bahuṃ
                chabbassānuruvelāyaṃ          tato bodhiṃ apāpuṇiṃ.
                Nāhaṃ etena maggena        pāpuṇiṃ bodhimuttamaṃ
                kummaggena gavesissaṃ         pubbakammena vārito.
                Puññapāpaparikkhīṇo           sabbasantāpavajjito
                asoko anupāyāso         nibbāyissamanāsavo.
                Evaṃ jino viyākāsi         bhikkhusaṃghassa aggato
                sabbābhiññābalappatto        anotattamahāsare"ti.
                       Aṭṭhamasuttavaṇṇanā niṭṭhitā.
                           -----------
                        9. Upasenasuttavaṇṇanā
    [39] Navame upasenassāti ettha upasenoti tassa therassa nāmaṃ,
vaṅgantabrāhmaṇassa pana puttattā "vaṅgantaputto"ti ca naṃ voharanti.
    Ayaṃ hi thero āyasmato sāriputtassa kaniṭṭhabhātā, sāsane pabbajitvā
appaññatte sikkhāpade upasampadāya dvivasso upajjhāyo hutvā ekaṃ bhikkhuṃ
upasampādetvā tena saddhiṃ bhagavato upaṭṭhānaṃ gato, tassa bhikkhuno bhagavatā
tassa saddhivihārikabhāvaṃ pucchitvā khandhake āgatanayena "atilahuṃ kho tvaṃ
@Footnote: Sī.,ka. akariṃ



The Pali Atthakatha in Roman Character Volume 26 Page 284. http://84000.org/tipitaka/read/attha_page.php?book=26&page=284&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=26&A=6352&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=26&A=6352&pagebreak=1#p284


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]