ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 26 : PALI ROMAN U.A. (paramatthadī.)

Page 291.

    Atha vā satipi sabbesaṃ khīṇāsavānaṃ anavasesakilesaupasame 1- sāvakapāramīñāṇassa
pana matthakappattihetubhūto sāvakesu anaññasādhāraṇo saviseso
dhammasenāpatino kilesaupasamoti dassetuṃ 2- satthā upasantasaddena visesetvā
āha "upasantasantacittassā"ti.
    Tatrāyamattho:- bhusaṃ daḷhaṃ vā santaṃ upasantaṃ, tena upasantameva
hutvā santaṃ upasantasantaṃ, tādisaṃ cittaṃ etassāti sabbaṃ purimasadisameva.
Tathāhesa bhagavatā:- "sāriputto bhikkhave mahāpañño puthupañño hāsapañño
javanapañño tikkhapañño nibbedhikapañño"tiādinā 3- anekapariyāyena vaṇṇito
thomito. Netticchinnassāti netti vuccati bhavataṇhā saṃsārassa nayanato, sā
netti chinnā etassāti netticchinno. Tassa netticchinnassa, pahīnataṇhassāti
attho. Mutto so mārabandhanāti so evaṃvidho parikkhīṇabhavasaṃyojano sabbasmā
mārabandhanato mutto, na tassa mārabandhanamocanāya karaṇīyaṃ atthi, tasmā
dhammasenāpati attano upasamaṃ paccavekkhatīti. Sesaṃ vuttanayameva.
                       Dasamasuttavaṇṇanā niṭṭhitā.
                      Niṭṭhitā ca meghiyavaggavaṇṇanā.
                           -----------
@Footnote: 1 cha.Ma. anavasesakilesavūpasame
@2 cha.Ma. kilesavūpasamoti dassetuṃ 3 Ma.u. 14/93/77



The Pali Atthakatha in Roman Character Volume 26 Page 291. http://84000.org/tipitaka/read/attha_page.php?book=26&page=291&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=26&A=6505&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=26&A=6505&pagebreak=1#p291


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]