ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 26 : PALI ROMAN U.A. (paramatthadī.)

Page 340.

"ajjatagge"tiādivacanaṃ avoca. Tenāha "ajja bhante devadatto saṃghaṃ bhindissatī"ti.
Yato avocumhā "bhedakarānaṃ sabbesaṃ devadattena sajjitattā"ti.
    Etamatthaṃ viditvāti etaṃ avīcimahānirayuppattisaṃvattaniyaṃ kappaṭṭhiyaṃ
atekicchaṃ devadattena nibbattiyamānaṃ saṃghabhedakammaṃ sabbākārato viditvā.
Imaṃ udānanti kusalākusalesu yathākkamaṃ sappurisāsappurisasabhāgavisabhāgapaṭipattivasena
pana sukusalāti idamatthavibhāvanaṃ imaṃ udānaṃ udānesi.
    Tattha sukaraṃ sādhunā sādhūti attano paresañca hitaṃ sādhetīti sādhu,
sammāpaṭipanno. Tena sādhunā sāriputtādinā sāvakena paccekabuddhena
sammāsambuddhena aññena vā lokiyasādhunā sādhu sundaraṃ bhaddakaṃ attano
paresañca hitasukhāvahaṃ sukaraṃ sukhena kātuṃ sakkā. Sādhu pāpena dukkaranti
tameva pana vuttalakkhaṇaṃ sādhu pāpena devadattādinā pāpapuggalena dukkaraṃ
kātuṃ na sakkā, na so taṃ kātuṃ sakkotīti attho. Pāpaṃ pāpena sukaranti
pāpaṃ asundaraṃ attano paresañca anatthāvahaṃ pāpena yathāvuttapāpapuggalena
sukaraṃ sukhena kātuṃ sakkuṇeyya. Pāpamariyehi dukkaranti ariyehi pana buddhādīhi
taṃ taṃ pāpaṃ dukkaraṃ durabhisambhavaṃ. Setughātoyeva hi tesanti satthā dīpeti.
                       Aṭṭhamasuttavaṇṇanā niṭṭhitā.
                          ------------
                       9. Sadhāyamānasuttavaṇṇanā
    [49] Navame māṇavakāti taruṇā. Paṭhame yobbane ṭhitā brāhmaṇakumārakā
idhādhippetā.
    Sadhāyamānarūpāti uppaṇḍanajātikaṃ vacanaṃ sandhāya vuttaṃ. Aññesaṃ
uppaṇḍentā sadhanti, tadatthavacanasīlāti attho. Tassāyaṃ vacanattho:- sadhanaṃ



The Pali Atthakatha in Roman Character Volume 26 Page 340. http://84000.org/tipitaka/read/attha_page.php?book=26&page=340&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=26&A=7615&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=26&A=7615&pagebreak=1#p340


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]