ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 26 : PALI ROMAN U.A. (paramatthadī.)

Page 342.

Nillajjabhāvaṃ paṇḍitamānībhāvañca nītā "mayamevaṃ bhaṇāmā"ti, taṃ tathā attano
bhaṇantassa kāraṇaṃ na vidū, aviddasuno 1- na jānantīti attho.
                       Navamasuttavaṇṇanā niṭṭhitā.
                         --------------
                       10. Cūḷapanthakasuttavaṇṇanā
    [50] Dasame cūḷapanthakoti mahāpanthakattherassa kaniṭṭhabhātikattā ca
panthe jātattā ca daharakāle laddhavohārena aparabhāgepi ayamāyasmā
"cūḷapanthako"tveva paññāyittha. Guṇavisesehi pana chaḷabhiñño pabhinnapaṭisambhido
"etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ manomayaṃ kāyaṃ abhinimminantānaṃ yadidaṃ
cūḷapanthako, cetovivaṭṭakusalānaṃ yadidaṃ cūḷapanthako"ti 2- dvīsu ṭhānesu bhagavatā
etadagge ṭhapito asītiyā mahāsāvakesu abbhantaro.
    So ekadivasaṃ pacchābhattaṃ piṇḍapātappaṭikkanto attano divāṭṭhāne
divāvihāraṃ nisinno samāpattīhi divasabhāgaṃ vītināmetvā sāyanhasamayaṃ upāsakesu
dhammassavanatthaṃ anāgatesu eva vihāramajjhaṃ pavisitvā bhagavati gandhakuṭiyaṃ
nisinne "akālo tāva bhagavato upaṭṭhānaṃ upasaṅkamitun"ti gandhakuṭippamukhe
ekamantaṃ nisīdi pallaṅkaṃ ābhujitvā. Tena vuttaṃ "tena kho pana samayena
āyasmā cūḷapanthako bhagavato avidūre nisinno hoti pallaṅkaṃ ābhujitvā ujuṃ
kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā"ti so hi tadā kālaparicchedaṃ katvā
samāpattiṃ samāpajjitvā nisīdi.
    Etamatthaṃ viditvāti etaṃ āyasmato cūḷapanthakassa kāyacittānaṃ
sammāpaṇihitabhāvasaṅkhātaṃ atthaṃ jānitvā. Imaṃ udānanti aññopi yo
@Footnote: 1 Sī.,Ma. avidū  2 aṅ. ekaka. 20/199/24



The Pali Atthakatha in Roman Character Volume 26 Page 342. http://84000.org/tipitaka/read/attha_page.php?book=26&page=342&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=26&A=7658&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=26&A=7658&pagebreak=1#p342


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]