ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 26 : PALI ROMAN U.A. (paramatthadī.)

Page 353.

Attho. Bhavasaṅkhāranti punabbhavasaṅkhāraṇakaṃ. 1- Avassajīti vissajjesi. Munīti
buddhamuni. Ajjhattaratoti niyakajjhattarato. Samāhitoti upacārappanāsamādhivasena
samāhito. Abhinandi kavacamivāti kavacaṃ viya abhindi. Attasambhavanti attani
sañjātaṃ kilesaṃ. Idaṃ vuttaṃ hoti "savipākaṭṭhena sambhavaṃ bhavābhavābhisaṅkharaṇaṭṭhena
bhavasaṅkhāranti ca laddhanāmaṃ tulātulasaṅkhātaṃ lokiyakammañca ossaji, saṅgāmasīse
mahāyodho kavacaṃ viya attasambhavaṃ kilesañca ajjhattarato samāhito hutvā
abhindī"ti.
    Atha vā tulanti tulento tīrento. Atulañca sambhavanti nibbānañceva
bhavañca. Bhavasaṅkhāranti bhavagāmikaṃ kammaṃ. Avassaji munīti "pañcakkhandhā aniccā,
pañcannaṃ khandhānaṃ nirodho nibbānaṃ niccan"tiādinā 2- nayena tulento
buddhamuni bhave ādīnavaṃ nibbāne ca ānisaṃsaṃ disvā taṃ khandhānaṃ mūlabhūtaṃ
bhavasaṅkhārakammaṃ "kammakkhayāya saṃvattatī"ti 3- evaṃ vuttena kammakkhayakarena
ariyamaggena avassaji. Kathaṃ? ajjhattarato samāhito, abhindi kavacamivattasambhavaṃ.
So hi vipassanāvasena ajjhattarato, samāhitoti evaṃ pubbabhāgato paṭṭhāya
samathavipassanābalena kavacaṃ viya attabhāvaṃ pariyonandhitvā ṭhitaṃ, attani sambhavattā
"attasambhavan"ti laddhanāmaṃ sabbaṃ kilesajālaṃ abhindi, kilesābhāveneva kammaṃ
appaṭisandhikattā avassaṭṭhaṃ nāma hotīti evaṃ kilesappahānena kammaṃ pajahi.
Iti bodhimūleyeva avassaṭṭhabhavasaṅkhāro bhagavā vekhamissakena 4- viya jarasakaṭaṃ
samāpattivekhamissakena attabhāvaṃ yāpentopi "ito temāsato uddhaṃ samāpattivekhamassa
na dassāmī"ti cittuppādanena āyusaṅkhāraṃ ossajīti.
                       Paṭhamasuttavaṇṇanā niṭṭhitā.
                          -------------
@Footnote: 1 Sī. punabbhavasaṅkharaṇakaṃ  2 khu.paṭi. 31/38/446
@3 Ma.Ma. 13/81/57. aṅ. catukka. 21/232/258  4 Sī.,ka. vekkhamissakena



The Pali Atthakatha in Roman Character Volume 26 Page 353. http://84000.org/tipitaka/read/attha_page.php?book=26&page=353&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=26&A=7898&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=26&A=7898&pagebreak=1#p353


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]