ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 26 : PALI ROMAN U.A. (paramatthadī.)

Page 358.

Kattabbattā. Nāññaṃ nissāya jīveyyāti aññaṃ paraṃ issarādiṃ nissāya
"tappaṭibaddhaṃ me sukhadukkhan"ti evaṃcitto hutvā na jīvikaṃ pavatteyya,
attadīpo attasaraṇo anaññasaraṇo eva bhaveyya. Atha vā anatthāvahato
"ocaraṇan"ti 1- laddhanāmakattā aññaṃ akusalakammaṃ nissāya na jīveyya.
Dhammena na vaṇiṃ careti dhanādiatthāya dhammaṃ na katheyya. Yo hi dhanādihetu
paresaṃ dhammaṃ deseti, so dhammena  vāṇijjaṃ karoti nāma, evaṃ dhammena taṃ
na careyya. Atha vā dhanādīnaṃ atthāya kosalarañño puriso viya ocarakādikammaṃ
karonto parehi anāsaṅkanīyatāya pabbajjāliṅgasamādānādīni anutiṭṭhanto
dhammena vāṇijjaṃ karoti nāma. Yopi idha parisuddhaṃ brahmacariyaṃ carantopi
aññataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ carati, sopi dhammena vāṇijjaṃ karoti
nāma, evaṃ dhammena vāṇijjaṃ na care, na kareyyāti attho.
                       Dutiyasuttavaṇṇanā niṭṭhitā.
                           -----------
                       3. Paccavekkhaṇasuttavaṇṇanā
    [53] Tatiye attano aneke pāpake akusale dhamme pahīneti
lobhadosamohaviparītamanasikāraahirikānottappakodhūpanāhamakkhapalāsaissāmacchariyamāyā-
sāṭheyyathambhasārambhamānātimānamadapamādataṇhāavijjātividhākusalamūladuccaritasaṅkilesa-
malavisamasaññāvitakkapapañcacatubbidhavipallāsaāsavaoghayogaganthāgatigamanataṇhupādāna-
pañcavidhacetokhilapañcacetovinibbandhanīvaraṇābhinandanachavivādamūlataṇhākāyasattānusayaaṭṭha-
micchattanavataṇhāmūlakadasākusalakammapathadvāsaṭṭhidiṭṭhigataaṭṭhasatataṇhāvicaritādipbhede
@Footnote: 1 ka. paranti



The Pali Atthakatha in Roman Character Volume 26 Page 358. http://84000.org/tipitaka/read/attha_page.php?book=26&page=358&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=26&A=8015&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=26&A=8015&pagebreak=1#p358


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]