ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 26 : PALI ROMAN U.A. (paramatthadī.)

Page 385.

Diṭṭhigatikā na sujjhanti na sobhanti, na cāpi tesaṃ sāvakā sobhanti,
aññadatthu vihatasobhā rattikhittā viya sarā na paññāyanteva. Atha vā yāva
sammāsambuddhā loke nuppajjanti, tāvadeva takkikānaṃ obhāsitaṃ attano
samayena jotanaṃ bālalāpanaṃ, na tato paraṃ. Kasmā? yasmā na takkikā
sujjhanti, na cāpi sāvakā. Te hi durakkhātadhammavinayā sammāpaṭipattirahitā
na saṃsārato sujjhanti aniyyānikasāsanattā. Tenāha "duddiṭṭhi na dukkhā
pamuccare"ti. Takkikā hi ayāthāvaladdhikatāya duddiṭṭhī micchābhiniviṭṭhadiṭṭhikā
viparītadassanā taṃ diṭṭhiṃ anissajjitvā saṃsāradukkhato na kadācipi muccantīti.
                       Dasamasuttavaṇṇanā niṭṭhitā.
                      Niṭṭhitā ca jaccandhavaggavaṇṇanā
                         ---------------



The Pali Atthakatha in Roman Character Volume 26 Page 385. http://84000.org/tipitaka/read/attha_page.php?book=26&page=385&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=26&A=8621&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=26&A=8621&pagebreak=1#p385


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]