ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 26 : PALI ROMAN U.A. (paramatthadī.)

Page 392.

Ādīnavaṃ apassantā. Na hi jātu saṃyojanasaṅgasattā, oghaṃ tareyyuṃ vipulaṃ
mahantanti evaṃ ādīnavadassanābhāvena saṃyojanasabhāvesu saṅgesu, saṃyojanasaṅkhātehi
vā saṅgehi tesaṃ visayesu tebhūmakadhammesu sattā vipulavisayatāya anādikālatāya
ca vipulaṃ vitthiṇṇaṃ mahantañca kāmādioghaṃ, saṃsāroghameva vā na kadāci tareyyuṃ,
ekaṃseneva tassa oghassa pāraṃ na gaccheyyunti attho.
                       Tatiyasuttavaṇṇanā niṭṭhitā.
                          -------------
                        4. Dutiyasattasuttavaṇṇanā
    [64] Catutthe andhīkatāti kāsā nāma anandhampi andhaṃ karonti.
Yathāha:-
               "luddho atthaṃ na jānāti       luddho dhammaṃ na passati
                andhatamaṃ tadā hoti          yaṃ lobho sahate naran"ti. 1-
Tasmā kāmena anandhāpi andhā katāti andhīkatā. Sesaṃ anantarasutte vuttanayameva.
Tattha hi manussānaṃ pavatti bhikkhūhi disvā bhagavato ārocitā, idha bhagavatā
sāmaṃyeva diṭṭhāti ayameva viseso. Satthā sāvatthito nikkhamitvā jetavanaṃ
gacchanto antarāmagge aciravatiyaṃ nadiyaṃ macchabandhehi oḍḍitaṃ kuminaṃ pavisitvā
nikkhantuṃ asakkonte  bahū macche passi, tato aparabhāge ekaṃ khīrapakaṃ vacchaṃ
goravaṃ katvā anubandhitvā thaññapipāsāya gīvaṃ pasāretvā mātu antarasatthiyaṃ
mukhaṃ upanentaṃ passi. Atha bhagavā vihāraṃ pavisitvā pāde pakkhāletvā
paññattavarabuddhāsane nisinno pacchimaṃ vatthudvayaṃ purimassa upamānabhāvena
gahetvā imaṃ udānaṃ udānesi.
@Footnote: 1 khu.iti. 25/88/305, khu. mahā. 29/22/17. khu.cūḷa. 30/692/351 (syā)



The Pali Atthakatha in Roman Character Volume 26 Page 392. http://84000.org/tipitaka/read/attha_page.php?book=26&page=392&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=26&A=8768&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=26&A=8768&pagebreak=1#p392


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]