ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 26 : PALI ROMAN U.A. (paramatthadī.)

Page 394.

Anugacchati, na aññaṃ. Evaṃ mārabandhanabaddhā sattā saṃsāre paribbhamantā
maraṇameva anventi anugacchanti, na ajaraṃ amaraṇaṃ nibbānanti adhippāyo.
                       Catutthasuttavaṇṇanā niṭṭhitā.
                          -------------
                     5. Aparalakuṇṭakabhaddiyasuttavaṇṇanā
    [65] Pañcame sambahulānaṃ bhikkhūnaṃ piṭṭhito piṭṭhitoti āyasmā
lakuṇṭakabhaddiyo ekadivasaṃ sambahulehi bhikkhūhi saddhiṃ gāmantarena piṇḍāya
caritvā katabhattakicco pattaṃ vodakaṃ katvā thavikāya pakkhipitvā aṃse laggetvā
cīvaraṃ saṅgharitvā tampi vāmaṃse ṭhapetvā pāsādikena abhikkantena paṭikkantena
ālokitena vilokitena samiñjitena pasāritena okkhittacakkhu iriyāpathasampanno
attano satipaññāvepullaṃ pakāsento viya satisampajaññaṃ sūpaṭṭhitaṃ katvā
samāhitena cittena pade padaṃ nikkhipanto gacchati, gacchanto ca bhikkhūnaṃ pacchato
pacchato gacchati tehi bhikkhūhi asammisso. Kasmā? asaṃsaṭṭhavihāritāya. Apica
tassa āyasmato rūpaṃ paribhūtaṃ paribhavaṭṭhānīyaṃ puthujjanā ohīḷenti. Thero taṃ
jānitvā piṭṭhito piṭṭhito gacchati "mā ime maṃ nissāya apuññaṃ pasaviṃsū"ti.
Evaṃ te bhikkhū ca thero ca sāvatthiṃ patvā vihāraṃ pavisitvā yena bhagavā
tenupasaṅkamanti. Tena vuttaṃ "tena kho pana samayena āyasmā
lakuṇṭakabhaddiyotiādi,
    tattha dubbaṇṇanti virūpaṃ. Tenassa vaṇṇasampattiyā saṇṭhānasampattiyā
ca abhāvaṃ dasseti. Duddasikanti apāsādikadassanaṃ. Tenassa anubyañjanasampattiyā
ākārasampattiyā ca abhāvaṃ dasseti. Okoṭimakanti rassaṃ. Iminā ārohasampattiyā



The Pali Atthakatha in Roman Character Volume 26 Page 394. http://84000.org/tipitaka/read/attha_page.php?book=26&page=394&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=26&A=8811&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=26&A=8811&pagebreak=1#p394


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]