ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 26 : PALI ROMAN U.A. (paramatthadī.)

Page 397.

Aparikhobhaṃ, taṇhūpalepābhāvena anupalepaṃ, saṃyojanādīnaṃ abhāvena abandhanaṃ
suparikkhittaṃ 1- suyuttaṃ ājaññarathaṃ katvā dasseti.
                       Pañcamasuttavaṇṇanā niṭṭhitā.
                          ------------
                       6. Taṇhāsaṅkhayasuttavaṇṇanā
    [66] Chaṭṭhe aññāsikoṇḍaññoti ettha koṇḍaññoti tassa āyasmato
gottato āgatanāmaṃ. Sāvakesu pana sabbapaṭhamaṃ ariyasaccāni paṭivijjhīti bhagavatā
"aññāsi vata bho koṇḍañño"ti 2- vuttaudānavasena thero sāsane
"aññāsikoṇḍañño"tveva paññāyittha. Taṇhāsaṅkhayavimuttinti taṇhā saṅkhīyati
pahīyati etthāti taṇhāsaṅkhayo, nibbānaṃ. Tasmiṃ taṇhāsaṅkhaye vimutti. Taṇhā vā
saṅkhīyati pahīyati etenāti taṇhāsaṅkhayo, ariyamaggo. Tassa phalabhūtā pariyosānabhūtā
vā vimuttīti taṇhāsaṅkhayavimutti, nippariyāyena arahattaphalasamāpatti. Taṃ
paccavekkhamāno nisinno hoti. Ayaṃ hi āyasmā bahulaṃ phalasamāpattiṃ samāpajjati.
Tasmā idhāpi evamakāsi.
    Etamatthaṃ viditvāti etaṃ aññāsikoṇḍaññattherassa aggaphalapaccavekkhaṇaṃ
viditvā tadatthadīpanaṃ imaṃ udānaṃ udānesi.
    Tattha yassa mūlaṃ chamā natthīti yassa ariyapuggalassa attabhāvarukkhamūlabhūtā
avijjā, tassāva patiṭṭhā hetubhūtā āsavanīvaraṇaayonisomanasikārasaṅkhātā chamā
paṭhavī ca natthi aggamaggena samugghātitattā. Paṇṇā natthi kuto latāti natthi
latā kuto paṇṇāti padasambandho. Mānātimānādippabhedā sākhāpasākhādisaṅkhātā
@Footnote: 1 Sī. suparikkhataṃ  2 vi.mahā. 4/17/16, saṃ.mahā. 19/1081/370



The Pali Atthakatha in Roman Character Volume 26 Page 397. http://84000.org/tipitaka/read/attha_page.php?book=26&page=397&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=26&A=8879&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=26&A=8879&pagebreak=1#p397


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]