ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 26 : PALI ROMAN U.A. (paramatthadī.)

Page 400.

Bhavapavattiyā mūlanti. Satte saṃsāre papañcentīti papañcā. "papañcaṭṭhitī"ti ca
pāṭho. Tassattho:- papañcānaṃ ṭhiti vijjamānatā maggena asamucchedo papañcaṭṭhiti,
papañcā eva vā avasiṭṭhakusalākusalavipākānaṃ pavattiyā hetubhāvato vaṭṭassa
ṭhiti papañcaṭṭhiti, sā yassa aggapuggalassa natthi. Sandhānaṃ 1- palighañca vītivattoti
yo bandhanaṭṭhena sandhānasadisattā "sandhānan"ti laddhanāmā taṇhādiṭṭhiyo,
nibbānanagarapavesanisedhanato palighasadisattā palighasaṅkhātaṃ avijjañca vītivatto
savāsanapahānena visesato atikkanto. Apare pana kodhaṃ "sandhānan"ti vadanti,
taṃ na gahetabbaṃ. So hi "parābhisajjanī"ti vuttoti.
    Taṃ nittaṇhaṃ muniṃ carantanti taṃ sabbathāpi taṇhābhāvena nittaṇhaṃ,
ubhayalokamunanato attahitaparahitamunanato ca muniṃ, ekanteneva sabbasattahitatthaṃ
catūhi iriyāpathehi nānāsamāpatticārehi anaññasādhāraṇena ñāṇacārena ca
carantaṃ. Nāvajānāti sadevakopi lokoti sabbo sapaññajātiko sattaloko
sadevakopi sabrahmakopi na kadācipi avajānāti na paribhoti, atha kho ayameva
loke aggo seṭṭho uttamo pavaroti garukaronto sakkaccaṃ pūjāsakkāranirato
hotīti.
                       Sattasuttavaṇṇanā niṭṭhitā.
                            ---------
                        8. Kaccānasuttavaṇṇanā
    [68] Aṭṭhame ajjhattanti ettha ayaṃ ajjhattasaddo "../../bdpicture/cha ajjhattikāni
āyatanānī"tiādīsu 2- ajjhattajjhatte āgato. "ajjhattā dhammā, 3- ajjhattaṃ
vā kāye kāyānupassī"tiādīsu 4- niyakajjhatte. "sabbanimittānaṃ amanasikārā
@Footnote: 1 cha.Ma. sandānaṃ, evamuparipi  2 Ma.u. 14/204/279
@3 abhi.saṅ. 34/20/4  4 dī.mahā. 10/289,374/185,249



The Pali Atthakatha in Roman Character Volume 26 Page 400. http://84000.org/tipitaka/read/attha_page.php?book=26&page=400&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=26&A=8945&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=26&A=8945&pagebreak=1#p400


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]