ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ROMAN letter
ATTHAKATHA Book 26 : PALI ROMAN U.A. (paramatthadi.)

Page 403.

Avasavattanatthena anatta, evam yadi ayam atta nama napi khandhapancakavinimutto
koci no cassa no ca siya na bhaveyya, evam sante no ca me siya mama
santakam nama kinci na bhaveyya. Na bhavissatiti attani attaniye 1- bhavitabbam
yatha cidam namarupam etarahi ca atite ca attattaniyam 2- sunnam, evam na
bhavissati na me bhavissati, anagatepi khandhavinimutto atta nama na koci na
me bhavissati na pavattissati, tato eva kinci palibodhatthaniyam na me bhavissati
ayatimpi attaniyam nama na me kinci bhavissatiti. Imina tisu kalesu
"ahan"ti gahetabbassa  abhavato "maman"ti gahetabbassa ca abhavam dasseti.
Tena catukkotika sunnata pakasita hoti.
    Anupubbavihari tattha soti evam tisupi kalesu attattaniyam sunnatam tattha
sankharagate anupassanto anukkamena udayabbayananadivipassanananesu
uppajjamanesu anupubbavipassanaviharavasena anupubbavihari samano. Kaleneva
tare visattikanti so evam vipassanam matthakam papetva thito yogavacaro
indriyanam paripakagatakalena vutthanagaminiya vipassanaya maggena ghatitakalena
ariyamaggassa uppattikalena sakalassa bhavattayassa 3- samtananato visattikasankhatam
tanham tareyya, vitaritva tassa paratire tittheyyati adhippayo.
    Iti bhagava annapadesena ayasmato mahakaccanassa arahattappattidipanam
udanam udanesi.
                       Atthamasuttavannana nitthita.
                         --------------
@Footnote: 1 ka. sati hi attaniyena  2 ka. attaniyam  3 ka. vattattayassa



The Pali Atthakatha in Roman Character Volume 26 Page 403. http://84000.org/tipitaka/read/attha_page.php?book=26&page=403&pages=1&modeTY=2&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=26&A=9012&modeTY=2&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=26&A=9012&modeTY=2&pagebreak=1#p403


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]