ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 26 : PALI ROMAN U.A. (paramatthadī.)

Page 424.

Pariññeyyatāya sauttarānaṃ kāmānaṃ rūpādīnañca paṭipakkhabhūtaṃ tabbidhurasabhāvaṃ nissaraṇaṃ
paññāyati, evaṃ taṃ sabhāvānaṃ 1- sabbesampi saṅkhatadhammānaṃ paṭipakkhabhūtena
tabbidhurasabhāvena nissaraṇena bhavitabbaṃ. Yañcetaṃ nissaraṇaṃ, sā asaṅkhatā
dhātu. Kiñci bhiyyo saṅkhatadhammārammaṇaṃ vipassanāñāṇaṃ api anulomañāṇaṃ
kilese na samucchedavasena pajahituṃ sakkoti. Tathā sammutisaccārammaṇaṃ paṭhamajjhānādīsu
ñāṇaṃ vikkhambhanavaseneva kilese pajahati, na samucchedavasena. Iti
saṅkhatadhammārammaṇassa sammutisaccārammaṇassa ca ñāṇassa kilesānaṃ samucchedappahāne
asamatthabhāvato tesaṃ samucchedappahānakarassa ariyamaggañāṇassa tadubhayaviparītasabhāvena
ārammaṇena bhavitabbaṃ, sā asaṅkhatā dhātu. Tathā "atthi bhikkhave ajātaṃ abhūtaṃ
akataṃ asaṅkhatan"ti idaṃ nibbānapadassa paramatthato atthibhāvajotakaṃ vacanaṃ
aviparītatthaṃ bhagavatā bhāsitattā. Yaṃ hi bhagavatā bhāsitaṃ, taṃ aviparītatthaṃ paramatthaṃ
yathātaṃ "sabbe saṅkhārā aniccā, sabbe saṅkhārā dukkhā, sabbe dhammā
anattā"ti 2- tathā nibbānasaddo katthaci visaye yathābhūtaparamatthavisayo
upacāramattavuttisabbhāvato seyyathāpi sīhasaddo. 3- Atha vā attheva paramatthato
asaṅkhatā dhātu, itaraṃ vā tabbiparītavinimuttasabhāvattā seyyathāpi paṭhavīdhātu
vedanāti evamādīhi nayehi yuttitopi 4- asaṅkhatāya dhātuyā paramatthato atthibhāvo
veditabbo.
                       Tatiyasuttavaṇṇanā niṭṭhitā.
                          ------------
                   4. Catutthanibbānapaṭisaṃyuttasuttavaṇṇanā
    [74] Catutthe atha kho bhagavā etamthaṃ viditvāti tadā kira bhagavatā
anekapariyāyena sandassanādivasena nibbānapaṭisaṃyuttāya dhammadesanāya katāya
@Footnote: 1 Sī. pharusabhāvānaṃ  2 aṅ.tika. 20/137/278 ādi, khu.dha. 25/277-9/64,
@khu,mahā. 29/131/111 (syā)  3 Sī. samayasaddo  4 Ma. atthatopi



The Pali Atthakatha in Roman Character Volume 26 Page 424. http://84000.org/tipitaka/read/attha_page.php?book=26&page=424&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=26&A=9479&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=26&A=9479&pagebreak=1#p424


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]