ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 26 : PALI ROMAN U.A. (paramatthadī.)

Page 426.

Yuganaddhaṃ yojetvā maggaparamparāya kilese khepentassa kāmabhavādīsu namanato
"natī"ti laddhanāmā taṇhā arahattamaggakkhaṇe anavasesato na hoti,
anuppattidhammataṃ āpāditattā na uppajjatīti attho.
    Natiyā asatīti arahattamaggena taṇhāya supahīnattā bhavādiatthāya
ālayanikantipariyuṭṭhāne asati. Āgatigati na hotīti paṭisandhivasena idha āgati
āgamanaṃ cutivasena gati ito paralokagamanaṃ peccabhāvo na hoti nappavattati.
Āgatigatiyā asatīti vuttanayena āgatiyā ca gatiyā ca asati. Cutūpapāto na
hotīti aparāparaṃ cavanupapajjanaṃ na hoti nappavattati. Asati hi kilesavaṭṭe
kammavaṭṭaṃ pacchinnameva, pacchinne ca tasmiṃ kuto vipākavaṭṭassa samabhavo.
Tenevāha 1- "cutūpapāte asati nevidha na huran"tiādi. Tattha yaṃ vattabbaṃ, taṃ heṭṭhā
bāhiyasutte vitthārato vuttameva. Tasmā tattha vuttanayeneva attho veditabbo.
    Iti bhagavā idhāpi tesaṃ bhikkhūnaṃ anavasesato vaṭṭadukkhavūpasamahetubhūtaṃ
amatamahānibbānassa ānubhāvaṃ sammāpaṭipattiyā pakāsesi.
                       Catutthasuttavaṇṇanā niṭṭhitā.
                          -------------
                         5. Cundasuttavaṇṇanā
    [75] Pañcame mallesūti evaṃnāmake janapade. Mahatā bhikkhusaṃghenāti
guṇamahattasaṅkhyāmahattehi mahatā. So hi bhikkhusaṃgho sīlādiguṇavisesayogenāpi
mahā tattha sabbapacchimakassa sotāpannabhāvato, saṅkhyāmahattenapi mahā
aparicchinnagaṇanattā. Āyusaṅkhārossajjanato paṭṭhāya hi āgatāgatā bhikkhū na
pakkamiṃsu. Cundassāti evaṃnāmakassa. Kammāraputtassāti suvaṇṇakāraputtassa,
@Footnote: 1 cha.Ma. tenāha



The Pali Atthakatha in Roman Character Volume 26 Page 426. http://84000.org/tipitaka/read/attha_page.php?book=26&page=426&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=26&A=9526&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=26&A=9526&pagebreak=1#p426


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]