ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 26 : PALI ROMAN U.A. (paramatthadī.)

Page 452.

Adhippetā. Idaṃ vuttaṃ hoti:- ye gambhīravitthataṃ saṃsāraṇṇavaṃ taṇhāsaritañca
taranti, te ariyamaggasaṅkhātaṃ setuṃ katvāna visajja pallalāni anāmasitvāva
udakabharitāni ninnaṭṭhānāni, ayampana idaṃ appamattakaṃ udakaṃ taritukāmo
kullañhi jano pabandhati kullaṃ bandhituṃ āyāsaṃ āpajjati. Tiṇṇā medhāvino
janāti ariyamaggañāṇasaṅkhātāya medhāya samannāgatattā medhāvino buddhā ca
buddhasāvakā ca vinā eva kullena tiṇṇā paratīre patiṭṭhitāti.
                       Chaṭṭhasuttavaṇṇanā niṭṭhitā.
                          -------------
                        7. Dvidhāpathasuttavaṇṇanā
    [77] Sattame addhānamaggapaṭipannoti addhānasaṅkhātaṃ dīghamaggaṃ
paṭipanno gacchanto hoti. Nāgasamālenāti evaṃnāmakena therena.
Pacchāsamaṇenāti ayaṃ tadā bhagavato upaṭṭhāko ahosi. Tena naṃ pacchāsamaṇaṃ katvā
maggaṃ paṭipajji. Bhagavato hi paṭhamabodhiyaṃ vīsativassāni anibaddhā upaṭṭhākā
ahesuṃ, tato paraṃ yāva parinibbānā pañcavīsativassāni āyasmā ānando
chāyāva upaṭṭhāsi. Ayaṃ pana anibaddhupaṭṭhākakālo. 1- Tena vuttaṃ "āyasmatā
nāgasamālena pacchāsamaṇenā"ti. Dvidhāpathanti dvidhābhūtaṃ maggaṃ. "dvedhāpathan"tipi
paṭhanti. Āyasmā nāgasamālo attanā pubbe tattha kataparicayattā ujubhāvañcassa
sandhāya vadati "ayaṃ bhante bhagavā pantho"ti. Āha
    bhagavā pana tadā tassa saparissayabhāvaṃ ñatvā tato aññaṃ maggaṃ
gantukāmo "ayaṃ nāgasamāla pantho"ti āha. "saparissayo"ti ca vutte
asaddahitvā "bhagavā na tattha parissayo"ti vadeyya, tadassa dīgharattaṃ ahitāya
@Footnote: 1 Ma. anibaddhūpaṭṭhāko



The Pali Atthakatha in Roman Character Volume 26 Page 452. http://84000.org/tipitaka/read/attha_page.php?book=26&page=452&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=26&A=10115&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=26&A=10115&pagebreak=1#p452


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]