ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 26 : PALI ROMAN U.A. (paramatthadī.)

Page 48.

"paṇḍupalāso bandhanā pavutto abhabbo haritattāyā"tiādīsu 1- bandhanato
pamuttabhāve. "gītaṃ vuttaṃ samīhitan"tiādīsu 2- pāvacanabhāvena 3- pavattite. "vutto
guṇo 4- vutto pārāyaṇotiādīsu ajjhene. "vuttaṃ kho panetaṃ bhagavatā `dhammadāyādā
me bhikkhave bhavatha, mā āmisadāyādā"tiādīsu 5- kathane. Idhāpi kathane eva
daṭṭhabbo, tena ayampi udāno bhāsitoti attho. Itīti evaṃ. Me sutanti padadvayassa
attho nidānavaṇṇanāyaṃ sabbākārato vuttoyeva. Pubbe "evamme sutan"ti
nidānavasena vuttoyeva hi attho idha nigamanavasena "iti me sutan"ti puna
vutto. Vuttasseva hi atthassa puna vacanaṃ nigamananti. Itisaddassa atthuddhāro
evaṃsaddena samānatthatāya "evamme sutan"ti ettha viya, atthayojanā ca
itivuttakavaṇṇanāya amhehi pakāsitāyevāti tattha vuttanayeneva veditabbāti.
              Paramatthadīpaniyā khuddakanikāyaṭṭhakathāya udānasaṃvaṇṇanāya
                      paṭhamabodhisuttavaṇṇanā niṭṭhitā.
                         --------------
                        2. Dutiyabodhisuttavaṇṇanā
      [2] Dutiye paṭilomanti "avijjānirodhā saṅkhāranirodho"tiādinā nayena
vutto avijjādikoyeva paccayākāro anuppādanirodhena nirujjhamāno attano
kattabbakiccassa akaraṇato paṭilomoti vuccati. Pavattiyā vā vilomanato paṭilomo,
antato pana majjhato vā paṭṭhāya ādiṃ pāpetvā avuttattā ito
aññenatthenettha paṭilomatā na yujjati. Paṭilomanti ca "visamaṃ candimasūriyā
parivattantī"tiādīsu viya bhāvanapuṃsakaniddeso. Imasmiṃ asati idaṃ na hotīti imasmiṃ
@Footnote: 1 vi. mahāvi. 1/92/62  2 dī.Sī. 9/285/103  3 Sī. pāvacanavasena
@4 cha.Ma. vutto guṇoti pāṭhā na dissanti  5 Ma.mū. 12/30/18



The Pali Atthakatha in Roman Character Volume 26 Page 48. http://84000.org/tipitaka/read/attha_page.php?book=26&page=48&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=26&A=1068&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=26&A=1068&pagebreak=1#p48


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]