ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 26 : PALI ROMAN U.A. (paramatthadī.)

Page 66.

Tena therassa subharataṃ dasseti. Thero hi kāyaparihārikena cīvarena
kucchiparihārikena cīvarena kucchiparihārikena ca piṇḍapātena attānameva posento
paramappiccho hutvā viharati, aññaṃ ñātimittādīsu kañci na poseti katthaci
alaggabhāvato. Athavā aññena aññatarena posetabbatāya abhāvato anaññapoSī.
Yo hi ekasmiṃyeva paccayadāyake paṭibaddhacatupaccayo, so anaññaposī nāma na
hoti ekāyattavuttitāya. 1- Thero pana "yathāpi bhamaro pupphan"ti 2- gāthāya
vuttanayena jaṅghābalaṃ nissāya piṇḍāya caranto kulesu niccanavo hutvā
missakabhattena yāpeti. Tathā hi naṃ bhagavā candūpamapaṭipadāya thomesi. Aññātanti
abhiññātaṃ, yathābhuccaguṇehi patthaṭayasaṃ, teneva vā anaññaposibhāvena
appicchatāsantuṭṭhitāhi ñātaṃ. Athavā aññātanti sabbaso pahīnataṇhatāya
lābhasakkārasilokanikāmanahetu attānaṃ jānāpanavasena na ñātaṃ. Avītataṇho hi pāpiccho
kuhakatāya sambhāvanādhippāyena attānaṃ jānāpeti. Dantanti chaḷaṅgupekkhāvasena
indriyesu  uttamadamanena 3- dantaṃ. Sāre patiṭṭhitanti vimuttisāre avaṭṭhitaṃ,
asekkhasīlakkhandhādike vā sīlādisāre patiṭṭhitaṃ. Khīṇāsavaṃ vantadosanti
kāmāsavādīnaṃ catunnaṃ āsavānaṃ anavasesaṃ pahīnattā khīṇāsavaṃ, tato eva
rāgādidosānaṃ sabbaso vantattā vantadosaṃ. Tamahaṃ brūmi brāhmaṇanti taṃ
yathāvuttaguṇaṃ paramatthabrāhmaṇaṃ ahaṃ brāhmaṇanti vadāmīti. Idhāpi heṭṭhā
vuttanayeneva desanānānattaṃ veditabbaṃ.
                       Chaṭṭhasuttavaṇṇanā niṭṭhitā.
                          -------------
@Footnote: 1 cha.Ma. ekāyattavuttito  2 khu.dha. 25/49/25
@3 ka. uttamadamaṭṭhena



The Pali Atthakatha in Roman Character Volume 26 Page 66. http://84000.org/tipitaka/read/attha_page.php?book=26&page=66&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=26&A=1470&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=26&A=1470&pagebreak=1#p66


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]