ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 26 : PALI ROMAN U.A. (paramatthadī.)

Page 73.

      Hoti brāhmaṇoti tadā so bāhitapāpadhammatāya paramatthabrāhmaṇo 1-
hoti. Atha etaṃ pisācañca pakkulañcātivattatīti tato yathāvuttapāragamanato atha
pacchā ajakalāpaka etaṃ tayā dassitaṃ pisitāsanatthamāgataṃ 2- pisācaṃ bhayajananatthaṃ
samuṭṭhāpitaṃ akkulapakkulikañca ativattati abhibhavati, taṃ na bhāyatīti attho.
      Ayampi gāthā arahattameva ullapitvā kathitā. Atha ajakalāpako attanā
katena tathārūpenapi paṭibhayarūpena vibhiṃsanena akampiyabhāvato 3- taṃ tādibhāvaṃ disvā
"aho acchariyamanusso vatāyan"ti pasannamānaso pothujjanikāya saddhāya
attani niviṭṭhabhāvaṃ vibhāvento satthu sammukhā upāsakattaṃ pavedesi.
                       Sattamasuttavaṇṇanā niṭṭhitā.
                         --------------
                        8. Saṅgāmajisuttavaṇṇanā
      [8] Aṭṭhame saṅgāmajīti evaṃnāmo. Ayaṃ hi āyasmā sāvatthiyaṃ aññatarassa
mahāvibhavassa seṭṭhino putto, vayappattakāle mātāpitūhi patirūpena dārena
niyojetvā sāpateyyaṃ niyyātetvā gharabandhanena baddho hoti. So ekadivasaṃ
sāvatthivāsino upāsake pubbaṇhasamayaṃ dānaṃ datvā sīlaṃ samādiyitvā
sāyanhasamaye suddhavatthe suddhuttarāsaṅge gandhamālādihatthaṃ dhammassavanatthaṃ
jetavanābhimukhe gacchante disvā "kattha tumhe gacchathā"ti pucchitvā
"dhammassavanatthaṃ jetavane satthu santikan"ti vutte "tenahi ahampi gamissāmī"ti
tehi saddhiṃ jetavanaṃ agamāsi. Tena ca samayena bhagavā kāñcanaguhāyaṃ sīhanādaṃ
@Footnote: 1 Sī. paramatthāya paramatthabrāhmaṇo  2 Sī. tāsanatthamāgataṃ, Ma. vibhiṃsāpanatthamāgataṃ
@3 cha.Ma. akampanīyassa bhagavato



The Pali Atthakatha in Roman Character Volume 26 Page 73. http://84000.org/tipitaka/read/attha_page.php?book=26&page=73&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=26&A=1630&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=26&A=1630&pagebreak=1#p73


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]