ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 26 : PALI ROMAN U.A. (paramatthadī.)

Page 77.

      Etamatthanti etaṃ āyasmato saṅgāmajissa puttadārādīsu sabbattha
nirapekkhabhāvasaṅkhātaṃ atthaṃ sabbākārato viditvā. Imaṃ udānaṃ udānesīti imaṃ
tassa iṭṭhāniṭṭhādīsu tādibhāvadīpakaṃ udānaṃ udānesi.
      Tattha āyantinti āgacchantiṃ, purāṇadutiyikanti adhippāyo. Nābhinandatīti
daṭṭhuṃ maṃ āgatāti na nandati na tussati. Pakkamantinti sā ayaṃ mayā
asammoditāva gacchatīti gacchantiṃ. Na socatīti na cittasantāpamāpajjati. Yena
pana kāraṇena thero evaṃ nābhinandati na socati, taṃ dassetuṃ "saṅgā saṅgāmajiṃ
muttan"ti vuttaṃ. Tattha saṅgāti rāgasaṅgo dosamohamānadiṭṭhisaṅgoti pañcavidhāpi
saṅgā samucchedapaṭipassaddhivimuttīhi vimuttaṃ saṅgāmajiṃ bhikkhuṃ. Tamahaṃ brūmi
brāhmaṇanti taṃ tādibhāvappattaṃ khīṇāsavaṃ ahaṃ sabbaso bāhitapāpattā
brāhmaṇanti vadāmīti.
                       Aṭṭhamasuttavaṇṇanā niṭṭhitā.
                          -------------
                         9. Jaṭilasuttavaṇṇanā
      [9] Navame gayāyanti ettha gayāti gāmopi titthampi vuccati. Gayāgāmassa
hi avidūre viharanto bhagavā "gayāyaṃ viharatī"ti vuccati, tathā gayātitthassa.
Gayātitthanti hi gayāgāmassa avidūre ekā pokkharaṇī atthi nadīpi, tadubhayaṃ
"pāpapavāhanatitthan"ti lokiyamahājano samudācarati. Gayāsīseti gajasīsasadisasikharo 1-
tattha eko pabbato gayāsīsanāmako, yattha hatthikumbhasadiso piṭṭhipāsāṇo
bhikkhusahassassa okāso pahoti, tatra bhagavā viharati. Tena vuttaṃ "gayāyaṃ
viharati gayāsīse"ti.
@Footnote: 1 Sī.... sikhare



The Pali Atthakatha in Roman Character Volume 26 Page 77. http://84000.org/tipitaka/read/attha_page.php?book=26&page=77&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=26&A=1719&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=26&A=1719&pagebreak=1#p77


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]