ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

Page 115.

Āgato. Tathā hi "../../bdpicture/cha ime āvuso viññāṇakāyā"tiādīsu 1- viññāṇasamūho
vutto. "../../bdpicture/cha phassakāyā"tiādīsu 2- phassādisamūho. Tathā "kāyapassaddhi
kāyalahutā"tiādīsu 3- vedanākkhandhādayo. "idhekacco paṭhavīkāyaṃ aniccato anupassati,
āpokāyaṃ tejokāyaṃ vāyokāyaṃ kesakāyaṃ lomakāyan"tiādīsu 4- paṭhavādisamūho.
"kāyena phoṭṭhabbaṃ phusitvā"ti 5- ayaṃ pasādakāyo. Idhāpi pasādakāyo veditabbo.
So hi kāyaviññāṇādīnaṃ yathārahaṃ vatthudvārabhāvena pavattati. Manoti pana
kiñcāpi sabbaṃ viññāṇaṃ vuccati, tathāpi dvārabhāvassa idhādhippetattā dvārabhūtaṃ
sāvajjanaṃ bhavaṅgaṃ veditabbaṃ.
      Etāni yassa dvārāni, aguttāni ca bhikkhunoti yassa bhikkhuno etāni
manaṭchaṭṭhāni dvārāni sativossaggena pamādaṃ āpannattā satikavāṭena
apihitāni. Bhojanamhi .pe. Adhigacchatīti so bhikkhu vuttanayena bhojane
amattaññū indriyesu ca saṃvararahito diṭṭhadhammikañca rogādivasena, samparāyikañca
duggatipariyāpannaṃ kāyadukkhaṃ rāgādikilesasantāpavasena, icchāvighātavasena ca
cetodukkhanti sabbathāpi dukkhameva adhigacchati pāpuṇāti. Yasmā cetadevaṃ, tasmā
duvidhenapi dukkhagginā idhaloke ca paraloke ca ḍayhamānena kāyena
ḍayhamānena cetasā divā vā yadi vā rattiṃ niccakālameva tādiso puggalo
dukkhameva viharati, na tassa sukhavihārassa sambhavo, vaṭṭadukkhānatikkame pana
vattabbameva natthīti.
                       Paṭhamasuttavaṇṇanā niṭṭhitā.
                         ---------------
@Footnote: 1 Ma.mū. 12/101/72       2 dī.pā. 11/323/215, Ma.mū. 12/98/70
@3 abhi.saṅ. 34/114/40     4 khu.paṭi. 31/35/441    5 aṅ.tika. 20/16/108



The Pali Atthakatha in Roman Character Volume 27 Page 115. http://84000.org/tipitaka/read/attha_page.php?book=27&page=115&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=2510&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=27&A=2510&pagebreak=1#p115


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]