ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

Page 116.

                        2. Sukhavihārasuttavaṇṇanā
      [29] Dutiye vuttavipariyāyena attho veditabbo.
                       Dutiyasuttavaṇṇanā niṭṭhitā.
                        -----------------
                      3. Tapanīyasuttavaṇṇanā
      [30] Tatiye tapanīyāti idha ceva samparāye ca tapanti vibādhenti
viheṭhentīti tapanīyā. Tapanaṃ vā dukkhaṃ diṭṭhe ceva dhamme abhisamparāye ca
tassa uppādanena ceva anubalappadānena ca hitāti tapanīyā. Atha vā tapanti
tenāti tapanaṃ, pacchānutāpo, vippaṭisāroti attho, tassa hetubhāvato hitāti
tapanīyā. Akatakalyāṇoti akataṃ kalyāṇaṃ bhaddakaṃ puññaṃ etenāti akatakalyāṇo.
Sesapadadvayaṃ tasseva vevacanaṃ. Puññaṃ hi pavattihitatāya āyatiṃ sukhatāya ca
bhaddakaṭṭhena kalyāṇanti ca kucchitasalanādiatthena kusalanti ca dukkhabhīrūnaṃ
saṃsārabhīrūnañca rakkhanaṭṭhena bhīruttāṇanti ca vuccati. Katapāpoti kataṃ upacitaṃ
pāpaṃ etenāti katapāPo. Sesapadadvayaṃ tasseva vevacanaṃ. Akusalakammaṃ hi
lāmakaṭṭhena pāpanti ca attano pavattikkhaṇe vipākakkhaṇe ca ghorasabhāvatāya
luddanti ca kilesehi dūsitabhāvena kibbisanti ca vuccati. Iti bhagavā "dve
dhammā tapanīyā"ti dhammādhiṭṭhānena uddisitvā akataṃ kusaladhammaṃ katañca
akusaladhammaṃ puggalādhiṭṭhānena niddisi. Idāni tesaṃ tapanīyabhāvaṃ dassento
"so akataṃ me kalyāṇantipi tappati, kataṃ me pāpantipi tappatī"ti āha.
Cittasantāsena tappati anutappati anusocatīti attho.



The Pali Atthakatha in Roman Character Volume 27 Page 116. http://84000.org/tipitaka/read/attha_page.php?book=27&page=116&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=2532&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=27&A=2532&pagebreak=1#p116


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]