ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

Page 118.

Suppabuddhasakkakokālikaciñcamāṇavikādīnaṃ vatthūni kathetabbāni, manoduccaritassa pana
ukkalajayabhaññādīnaṃ.
                       Tatiyasuttavaṇṇanā niṭṭhitā.
                        -----------------
                        4. Atapanīyasuttavaṇṇanā
      [31] Catutthe tatiye vuttavipariyāyena attho veditabbo.
                       Catutthasuttavaṇṇanā niṭṭhitā.
                       -------------------
                        5. Paṭhamasīlasuttavaṇṇanā
      [32] Pañcame pāpakena ca sīlenāti pāpakaṃ nāma sīlaṃ sīlabhedakaro
asaṃvaroti vadanti. Tattha yadi asaṃvaro asīlameva taṃ dussīlyabhāvato, kathaṃ sīlanti
vuccati? tatthāyamadhippāyo siyā:- yathā nāma loke adiṭṭhaṃ "diṭṭhan"ti
vuccati, asīlavā "sīlavā"ti, evamidhāpi asīlampi asaṃvaropi "sīlan"ti voharīyati.
Atha vā "katame ca thapati akusalā sīlā, akusalaṃ kāyakammaṃ akusalaṃ vacīkammaṃ
pāpako ājīvo"ti 1- vacanato akusaladhammesupi attheva sīlasamaññā, tasmā
paricayavasena sabhāvasiddhi viya pakatibhūto sabbo samācāro "sīlan"ti vuccati.
Tattha yaṃ akosallasambhūtaṭṭhena akusalaṃ lāmakaṃ, taṃ sandhāyāha "pāpakena ca
sīlenā"ti. Pāpikāya ca diṭṭhiyāti sabbāpi micchādiṭṭhiyo pāpikāva, visesato
pana ahetukadiṭṭhi akiriyadiṭṭhi natthikadiṭṭhīti imā tividhā diṭṭhiyo pāpikataRā.
Tattha pāpakena sīlena samannāgato puggalo payogavipanno hoti, pāpikāya
@Footnote: 1 Ma.Ma. 13/264/237



The Pali Atthakatha in Roman Character Volume 27 Page 118. http://84000.org/tipitaka/read/attha_page.php?book=27&page=118&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=2575&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=27&A=2575&pagebreak=1#p118


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]