ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

Page 119.

Diṭṭhiyā samannāgato āsayavipanno hoti, evaṃ payogāsayavipanno puggalo
nirayūpago hotiyeva. Tena vuttaṃ "imehi kho bhikkhave dvīhi dhammehi samannāgato
puggalo yathābhataṃ nikkhitto, evaṃ niraye"ti. Ettha ca "dvīhi dhammehi
samannāgato"ti idaṃ lakkhaṇavacanaṃ daṭṭhabbaṃ, na tantiniddeso, yathātaṃ loke
"yadi me byādhitā siyuṃ, imesaṃ idaṃ bhesajjaṃ dātabban"ti. Aññesupi īdisesu
ṭhānesu eseva nayo. Duppaññoti nippañño.
                       Pañcamasuttavaṇṇanā niṭṭhitā.
                        ----------------
                        6. Dutiyasīlasuttavaṇṇanā
      [33] Chaṭṭhe bhaddakena ca sīlenāti kāyasucaritādicatupārisuddhisīlena. Taṃ
hi akhaṇḍādisīlabhāvena sayañca kalyāṇaṃ, samathavipassanādikalyāṇaguṇāvahañcāti
"bhaddakan"ti vuccati. Bhaddikāya ca diṭṭhiyāti kammassakatañāṇena ceva
kammapathasammādiṭṭhiyā ca. Tattha bhaddakena sīlena payogasampanno hoti, bhaddikāya
diṭṭhiyā āsayasampanno hoti. Iti payogāsayasampanno puggalo saggūpago
hoti. Tena vuttaṃ "imehi kho bhikkhave dvīhi dhammehi samannāgato puggalo
yathābhataṃ nikkhitto, evaṃ sagge"ti. Sappaññoti paññavā. Sesaṃ suviññeyyameva.
                       Chaṭṭhasuttavaṇṇanā niṭṭhitā.
                         --------------
                        7. Ātāpīsuttavaṇṇanā
      [34] Sattame anātāpīti kilesānaṃ ātāpanaṭṭhena ātāpo, vīriyaṃ, so
etassa atthīti ātāpī, na ātāpī anātāpī, sammappadhānavirahito kusītoti



The Pali Atthakatha in Roman Character Volume 27 Page 119. http://84000.org/tipitaka/read/attha_page.php?book=27&page=119&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=2596&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=27&A=2596&pagebreak=1#p119


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]