ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

Page 132.

Anolīyanto alaggamānaso tappaṭipakkhena ca vinivattitavisaññito aññadatthu
nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. So kalyāṇamittasannissayena
yonisomanasikārabahulo visuddhāsayappayogo samathavipassanāsu
yuttappayutto sabbasmimpi saṅkhāragate nibbindati virajjati, vipassanaṃ
ussukkāpeti. Tattha yadidaṃ yonisomanasikārabahulo visuddhāsayappayogo samathavipassanāsu
yuttappayutto, tenassa diṭṭheva dhamme sukhasomanassabahulatā veditabbā. Yaṃ
panāyaṃ samathe patiṭṭhito vipassanāya yuttappayutto sabbasmimpi saṅkhāragate
nibbindati virajjati, vipassanaṃ ussukkāpeti, tenassa yoni āraddhā āsavānaṃ
khayāyāti veditabbā.
      Gāthāsu saṃvijjethevāti saṃvejeyya eva saṃvegaṃ kareyya eva. "saṃvijjitvānā"ti
ca paṭhanti. Vuttanayena saṃviggo hutvāti attho. Paṇḍitoti sappañño,
tihetukapaṭisandhīti vuttaṃ hoti. Paññāya samavekkhiyāti saṃvegavatthūni 1-
saṃvijjanavasena paññāya sammā avekkhiya. Atha vā paññāya sammā avekkhitvāti. Sesaṃ
sabbattha uttānatthameva.
                       Dasamasuttavaṇṇanā niṭṭhitā.
                   Iti paramatthadīpaniyā itivuttakaṭṭhakathāya
                             dukanipāte
                       paṭhamavaggavaṇṇanā niṭṭhitā.
                         ---------------
@Footnote: 1 Sī. saṃvegavatthūhi



The Pali Atthakatha in Roman Character Volume 27 Page 132. http://84000.org/tipitaka/read/attha_page.php?book=27&page=132&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=2894&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=27&A=2894&pagebreak=1#p132


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]