ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

Page 175.

Kālaṃ anāgate jātijarāmaraṇanibbattanato āyatiṃ jātijarāmaraṇiyaṃ,
sabbahitasukhaviddhaṃsanasamatthan"tiādinā nayena nānāvidhe ādīnave, tassa ca pahāne
ānisaṃse sammapaññāya passantā nibbindatha nibbedaṃ āpajjatha. Nibbindantā
ca vipassanaṃ vaḍḍhetvā ariyamaggādhigamena pāpato virajjatha ceva vimuccatha ca.
Maggena vā samucchedavirāgavasena virajjatha, tato phalena paṭippassaddhivimuttivasena
vimuccatha. Atha vā pāpanti lāmakato pāpaṃ. Kiṃ vuttaṃ hoti? yaṃ aniccadukkhādibhāvena
kucchitaṃ ariyehi jigucchanīyaṃ vaṭṭadukkhaṃ pāpetīti pāpaṃ. Kiṃ pana taṃ?
tebhūmakadhammajātaṃ. Yathāvuttena atthena pāpakato disvā tattha aniccato dukkhato
rogato gaṇḍato sallato aghato ābādhatotiādinā vipassanaṃ vaḍḍhentā 1-
nibbindatha. Ayampi dutiyāti yāthāvato ahitānatthavibhāvanaṃ paṭhamaṃ upādāya tato
vivecanaṃ ayaṃ dutiyā dhammadesanā.
      Gāthāsu buddhassāti sabbaññubuddhassa. Sabbabhūtānukampinoti sabbepi
satte mahākaruṇāya anukampanasabhāvassa. Pariyāyavacananti pariyāyena kathanaṃ
desanaṃ. Passāti parisaṃ ālapati, parisajeṭṭhakaṃ vā sandhāya vuttaṃ. Keci panāhu
"attānameva sandhāya bhagavā `passā'ti avocā"ti. Tatthāti tasmiṃ pāpake.
Virajjathāti rāgaṃ pajahathāti attho. Sesaṃ vuttanayameva.
                       Dutiyasuttavaṇṇanā niṭṭhitā.
                         --------------
                         3. Vijjāsuttavaṇṇanā
      [40] Tatiye pubbaṅgamāti sahajātavasena upanissayavasena cāti dvīhi
ākārehi pubbaṅgamā purassarā padhānakāraṇaṃ. Na hi avijjāya vinā akusaluppatti
atthi. Samāpattiyāti samāpajjanāya sabhāvapaṭilābhāya, pavattiyāti attho, tattha
@Footnote: 1 Ma. pavattentā



The Pali Atthakatha in Roman Character Volume 27 Page 175. http://84000.org/tipitaka/read/attha_page.php?book=27&page=175&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=3858&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=27&A=3858&pagebreak=1#p175


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]