ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

Page 177.

Duggatiyo, vaṭṭadukkhassa vā adhiṭṭhānabhāvato dukkhā sabbā pañcapi gatiyo
jahe pajaheyya samatikkameyya. Kilesavaṭṭappahāneneva hi kammavaṭṭaṃ vipākavaṭṭañca
pahīnaṃ hotīti.
                       Tatiyasuttavaṇṇanā niṭṭhitā.
                      Paṭhamabhāṇavāravaṇṇanā niṭṭhitā.
                        -----------------
                       4. Paññāparihīnasuttavaṇṇanā
      [41] Catutthe suparihīnāti suṭṭhu parihīnā. Ye ariyāya paññāya parihīnāti
ye sattā pañcannaṃ khandhānaṃ udayavayapaṭivijjhanena catusaccapaṭivijjhanena ca
kilesehi ārakā ṭhitattā ariyāya parisuddhāya vipassanāpaññāya ca maggapaññāya
ca parihīnā, te lokiyalokuttarāhi sampattīhi ativiya parihīnā mahājānikā. Ke pana
teti? ye kammāvaraṇena samannāgatā. Te hi micchattaniyatabhāvato ekantena parihīnā
aparipuṇṇā mahājānikā. Tenāha "duggati pāṭikaṅkhā"ti. Vipākāvaraṇasamaṅginopi
parihīnā. Atha vā sukkapakkhe aparihīnā nāma tividhāvaraṇavirahitā sammādiṭṭhikā
kammassakatañāṇena ca samannāgatā. Sesaṃ vuttanayānusārena veditabbaṃ.
      Gāthāsu paññāyāti nissakkavacanaṃ, vipassanāñāṇato maggañāṇato
ca parihānenāti. Sāmivacanaṃ vā etaṃ, yathāvuttañāṇassa parihānenāti,
uppādetabbassa anuppādanameva cettha parihānaṃ. Niviṭṭhaṃ nāmarūpasminti
nāmarūpe upādānakkhandhapañcake "etaṃ mamā"tiādinā taṇhādiṭṭhivasena abhiniviṭṭhaṃ
ajjhositaṃ, tato eva idaṃ saccanti maññatīti "idameva saccaṃ moghamaññan"ti
maññati. "sadevake loke"ti vibhatti pariṇāmetabbā.



The Pali Atthakatha in Roman Character Volume 27 Page 177. http://84000.org/tipitaka/read/attha_page.php?book=27&page=177&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=3903&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=27&A=3903&pagebreak=1#p177


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]