ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

Page 179.

Antimasarīradhārīnaṃ, khīṇāsavānaṃ devā manussā ca pihayanti piyā honti tabbhāvaṃ
adhigantuṃ icchanti "aho paññānubhāvo, aho vata mayampi edisā evaṃ
nittiṇṇasabbadukkhā bhaveyyāmā"ti.
                       Catutthasuttavaṇṇanā niṭṭhitā.
                         ---------------
                        5. Sukkadhammasuttavaṇṇanā
      [42] Pañcame sukkāti na vaṇṇasukkatāya sukkā, sukkabhāvāya pana
paramavodānāya saṃvattantīti nipphattisukkatāya sukkā. Sarasenapi sabbe kusalā
dhammā sukkā eva kaṇhabhāvapaṭipakkhato. Tesaṃ hi uppattiyā cittaṃ pabhassaraṃ
hoti parisuddhaṃ. Dhammāti kusalā dhammā. Lokanti sattalokaṃ. Pālentīti
ādhārasandhāraṇena 1- mariyādaṃ ṭhapentā rakkhanti. Hirī ca ottappañcāti
ettha hiriyati hiriyitabbena, hiriyanti etenāti vā hirī. Vuttampi cetaṃ "yaṃ
hiriyati hiriyitabbena, hiriyati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā, ayaṃ
vuccati hirī"ti 2- ottappati 3- ottappitabbena ottappanti etenāti vā
ottappaṃ. Vuttampi cetaṃ "yaṃ ottappati ottappitabbena, ottappati pāpakānaṃ
akusalānaṃ dhammānaṃ samāpattiyā, idaṃ vuccati ottappan"ti. 2-
      Tattha ajjhattasamuṭṭhānā hirī, bahiddhāsamuṭṭhānaṃ ottappaṃ. Attādhipateyyā
hirī, lokādhipateyyaṃ ottappaṃ. Lajjāsabhāvasaṇṭhitā hirī, bhayasabhāvasaṇṭhitaṃ
ottappaṃ. Sappatissavalakkhaṇā hirī, vajjabhīrukabhayadassāvilakkhaṇaṃ ottappaṃ.
      Tattha ajjhattasamuṭṭhānā hiriṃ catūhi kāraṇehi samuṭṭhāpeti jātiṃ
paccavekkhitvā, vayaṃ paccavekkhitvā, sūrabhāvaṃ paccavekkhitvā bāhusaccaṃ
@Footnote: 1 Sī. ādhāraṇasandhāraṇena, Ma. ācārasandhāraṇena
@2 abhi.saṅ. 34/30/26    3 i. ottappanti



The Pali Atthakatha in Roman Character Volume 27 Page 179. http://84000.org/tipitaka/read/attha_page.php?book=27&page=179&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=3946&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=27&A=3946&pagebreak=1#p179


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]