ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

Page 183.

Saṅkhepattho:- yathā ajeḷakādayo tiracchānā hirottapparahitā mātādisaññaṃ
akatvā bhinnamariyādā sabbattha sambhedena vattanti, evamayaṃ manussaloko yadi
lokapālakadhammā na bhaveyyuṃ, sabbattha sambhedena vatteyya. Yasmā panime
lokapālakadhammā pālenti, tasmā natthi sambhedoti.
      Gāthāsu yesaṃ ce hiriottappanti ceti nipātamattaṃ, yesaṃ sattānaṃ hirī
ca ottappañca sabbadāva sabbakālameva na vijjati  na upalabbhati. Vokkantā
sukkamūlā teti te sattā kusalamūlupacchedāvahassāpi kammassa karaṇato
kusalakammānaṃ patiṭṭhānabhūtānaṃ hirottappānameva vā abhāvato kusalato vokkamitvā
apasakkitvā ṭhitattā vokkantā sukkamūlā, punappunaṃ jāyanamīyanasabhāvattā
jātimaraṇagāmino saṃsāraṃ nātivattantīti attho.
      Yesañca hiriottappanti yesaṃ pana parisuddhamatīnaṃ sattānaṃ hirī ca
ottappañcāti ime dhammā sadā sabbakālaṃ rattindivaṃ navamajjhimatherakālesu
sammā upagamma ṭhitā pāpā jigucchantā bhāyantā tadaṅgādivasena pāpaṃ
pajahantā. Virūḷhabrahmacariyāti sāsanabrahmacariye maggabrahmacariye ca virūḷhaṃ
āpannā, aggamaggādhigamena sabbaso santakilesatāya santaguṇatāya vā santo,
punabbhavassa khepitattā khīṇapunabbhavā 1- hontīti.
                       Pañcamasuttavaṇṇanā niṭṭhitā.
                         --------------
                      6. Ajātasuttavaṇṇanā
      [43] Chaṭṭhe atthi bhikkhaveti kā uppatti? ekadivasaṃ kira bhagavatā
anekapariyāyena saṃsāre ādīnavaṃ pakāsetvā santadupasamanādivasena
nibbānapaṭisaṃyuttāya dhammadesanāya katāya bhikkhūnaṃ etadahosi "ayaṃ saṃsāro bhagavatā
@Footnote: 1 Sī. khīṇā apunabbhavā



The Pali Atthakatha in Roman Character Volume 27 Page 183. http://84000.org/tipitaka/read/attha_page.php?book=27&page=183&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=4035&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=27&A=4035&pagebreak=1#p183


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]