ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

Page 200.

Soti so evaṃbhūto ariyasāvako arahattamaggena avijjātamaṃ anavasesato vihaneyya
samucchindeyya.
      Iti bhagavā paṭipattiyā amoghabhāvaṃ dassetvā idāni tattha daḷhaṃ
niyojento "tasmā have"ti osānagāthamāha. Tattha tasmāti yasmā jāgarato
satiavippavāsādinā samathavipassanābhāvanā pāripūriṃ gacchati, anukkamena ariyamaggo
pātubhavati, tato cassa sabbaṃ vaṭṭabhayaṃ natthi, tasmā. Haveti ekaṃsena daḷhaṃ vā.
Bhajethāti bhajeyya. Evaṃ jāgariyaṃ bhajanto ca ātāpibhāvādiguṇayutto bhikkhu
saṃyojanāni bhinditvā aggaphalañāṇasaṅkhātaṃ anuttaraṃ uttararahitaṃ sambodhiṃ phuse
sampāpuṇeyya. Sesaṃ vuttanayameva.
                       Dasamasuttavaṇṇanā niṭṭhitā.
                         --------------
                       11. Āpāyikasuttavaṇṇanā
      [48] Ekādasame āpāyikāti apāye nibbattissantīti āpāyikā.
Tatthāpi niraye nibbattissantīti nerayikā. Idamappahāyāti idaṃ idāni
vakkhamānaṃ duvidhaṃ pāpasamācāraṃ appajahitvā, tathāpaṭipattitathāpaggaṇhaṇavasena
pavattaṃ vācaṃ cittaṃ diṭṭhiñca appaṭinissajjitvāti attho. Abrahmacārīti
brahmaṃ seṭṭhaṃ caratīti brahmā vā seṭṭho ācāro etassa atthīti brahmacārī,
na brahmacārīti abrahmacārī, brahmacāripatirūpako dussīloti attho.
Brahmacāripaṭiññoti "brahmacārī ahan"ti evaṃpaṭiñño. Paripuṇṇanti
akhaṇḍādibhāvena avikalaṃ. Parisuddhanti upakkilesābhāvena parisuddhaṃ. Amūlakenāti
diṭṭhādimūlavirahitena, diṭṭhaṃ sutaṃ parisaṅkitanti imehi codanāmūlakehi vajjitena



The Pali Atthakatha in Roman Character Volume 27 Page 200. http://84000.org/tipitaka/read/attha_page.php?book=27&page=200&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=4412&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=27&A=4412&pagebreak=1#p200


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]