ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

Page 202.

Paṭijānanto gahetvā bhuñjeyya, tato āditto aggivaṇṇo ayoguḷova
bhutto seyyo sundarataro, kiṃkāraṇā? tappaccayā hissa ekova attabhāvo
jhāyeyya, dussīlo pana hutvā saddhādeyyaṃ bhuñjitvā anekānipi jātisatāni
niraye upapajjeyyāti.
                     Ekādasamasuttavaṇṇanā niṭṭhitā.
                        ----------------
                        12. Diṭṭhigatasuttavaṇṇanā
      [49] Dvādasame dvīhi diṭṭhigatehīti ettha diṭṭhiyova diṭṭhigatāni
"gūthagataṃ muttagatan"tiādīsu 1- viya. Gahitākārasuññatā yathā diṭṭhīnaṃ gatamattānīti
diṭṭhigatāni, tehi diṭṭhigatehi. Pariyuṭṭhitāti abhibhūtā palibuddhā vā. Palibodhattho
vāpi hi pariyuṭṭhānasaddo "corā magge pariyuṭṭhiṃsū"tiādīsu 2- viya. Devāti
upapattidevā. Te hi dibbanti uḷāratamehi kāmaguṇehi jhānādīhi ca kīḷanti,
iddhānubhāvena vā yathicchitamatthaṃ gacchanti adhigacchantīti ca devāti vuccanti.
Manassa ussannattā manussā, ukkaṭṭhaniddesavasena cetaṃ vuttaṃ yathā "satthā
devamanussānan"ti. Olīyanti eketi "sassato attā ca loko cā"ti bhavesu
osīyanābhinivesabhūtena sassatabhāvena ekacce devā manussā ca avalīyanti
allīyanti saṅkocaṃ āpajjanti, na tato nissaranti. Atidhāvantīti paramatthato
bhinnasabhāvānampi sabhāvadhammānaṃ yvāyaṃ hetuphalabhāvena sambandho, taṃ aggahetvā
nānattanayassapi gahaṇena tattha tattheva dhāvanti, tasmā "ucchijjati attā ca
loko ca, na hoti paraṃ maraṇā"ti ucchede vā bhavanirodhapaṭipattiyā
paṭikkhepadhammataṃ abhidhāvanti atikkamanti. Cakkhumanto ca passantīti casaddo
@Footnote: 1 aṅ.navaka. 23/215/388        2 vi.cūḷa. 7/430/263



The Pali Atthakatha in Roman Character Volume 27 Page 202. http://84000.org/tipitaka/read/attha_page.php?book=27&page=202&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=4456&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=27&A=4456&pagebreak=1#p202


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]