ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

Page 205.

Nibbāne. Vimuccanti adhimuccanti, etena sacchikiriyābhisamayaṃ dasseti.
Bhavataṇhāparikkhayāti bhavataṇhāya sabbaso khepanā samucchindanto, etena samudayappahānaṃ
dasseti.
      Save 1- bhūtaṃ pariñño soti ettha pana saveti 2- nipātamattaṃ. So bhūtapariñño
bhūtassa atikkamanūpāyena maggena bhavataṇhāparikkhayā pariññātakkhandho tato
eva yathābhūte nibbāne adhimutto. Bhavābhaveti khuddake ceva mahante ca,
ucchedādidassane vā vītataṇho bhinnakileso bhikkhu bhūtassa upādānakkhandha-
saṅkhātassa attabhāvassa vibhavā āyatiṃ anuppādā punabbhavaṃ nāgacchati,
apaññattikabhāvameva gacchatīti anupādisesāya nibbānadhātuyā desanaṃ niṭṭhāpesi.
      Iti imasmiṃ vagge ekādasame vaṭṭaṃ kathitaṃ, tatiyacatutthapañcamesu
pariyosānasutte ca vaṭṭavivaṭṭaṃ kathitaṃ, sesesupi vivaṭṭamevāti veditabbaṃ.
                      Dvādasamasuttavaṇṇanā niṭṭhitā.
                    Paramatthadīpaniyā khuddakanikāyaṭṭhakathāya
                            itivuttakassa
                       dukanipātavaṇṇanā niṭṭhitā.
                         --------------
@Footnote: 1 Ma., ka.sace   2 Ma.,ka. saceti



The Pali Atthakatha in Roman Character Volume 27 Page 205. http://84000.org/tipitaka/read/attha_page.php?book=27&page=205&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=4522&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=27&A=4522&pagebreak=1#p205


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]