ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

Page 228.

Mārassāti te evaṃbhūtā puggalā mārassa pāsasaṅkhātena yogena yuttā baddhā.
Rāgo hi mārayogo mārapāsoti vuccati. Yathāha:-
              "antalikkhacaro pāso     yvāyaṃ carati mānaso
               tena taṃ bādhayissāmi     na me samaṇa mokkhasī"ti. 1-
      Catūhi yogehi anūpaddutattā yogakkhemaṃ, nibbānaṃ arahattañca, tassa
anadhigamena ayogakkhemino uparūpari kilesābhisaṅkhārānaṃ jananato janā, pāṇino.
Rūpādīsu sattā visattāti sattā.
               "khandhānañca paṭipāṭi      dhātuāyatanāna ca
                abbocchinnaṃ vattamānā   saṃsāroti pavuccatī"ti
evaṃ vuttaṃ khandhādīnaṃ aparāparuppattisaṅkhātaṃ saṃsāraṃ gacchanti, tato na muccanti.
Kasmā? taṇhāyogayuttattā. Jātimaraṇagāmino punappunaṃ jananamaraṇasseva
Upagamanasīlāti. Ettāvatā vaṭṭaṃ dassetvā idāni vivaṭṭaṃ dassetuṃ "ye ca
taṇhaṃ pahantvānāti gāthamāha. Sā heṭṭhā vuttanayattā suviññeyyāva.
                       Navamasuttavaṇṇanā niṭṭhitā.
                         --------------
                       10. Māradheyyasuttavaṇṇanā
      [59] Dasamassa kā uppatti? ekadivasaṃ kira satthā sekkhabahulāya
parisāya parivuto nisinno tesaṃ ajjhāsayaṃ oloketvā upari visesādhigamāya
ussāhaṃ janetuṃ asekkhabhūmiṃ thomento imaṃ suttaṃ abhāsi. Tattha atikkammātiādīsu
@Footnote: 1 vi.mahā. 4/33/28. saṃ.sa. 15/151/135



The Pali Atthakatha in Roman Character Volume 27 Page 228. http://84000.org/tipitaka/read/attha_page.php?book=27&page=228&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=5026&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=27&A=5026&pagebreak=1#p228


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]