ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

Page 235.

      Ettha ca aṭṭhannaṃ kāmāvacarakusalacetanānaṃ vasena tiṇṇampi puññakiriyāvatthūnaṃ
pavattipi hoti. Yathā hi paguṇaṃ dhammaṃ parivattentassa ekacce anusandhiṃ
asallakkhentasseva gacchanti, evaṃ paguṇaṃ samathavipassanābhāvanaṃ anuyuñjantassa
antarantarā ñāṇavippayuttacittenāpi manasikāro pavattati. Sabbantaṃ pana
mahaggatakusalacetanānaṃ vasena bhāvanāmayameva puññakiriyāvatthu hoti, na itarāni.
Gāthāya attho heṭṭhā vuttoyeva.
                       Paṭhamasuttavaṇṇanā niṭṭhitā.
                         --------------
                         2. Cakkhusuttavaṇṇanā
      [61] Dutiye cakkhūnīti cakkhantīti cakkhūni, samavisamaṃ ācikkhantāni viya
pavattantīti attho. Atha vā cakkhanaṭṭhena cakkhūni. Kimidaṃ cakkhanaṃ nāma?
assādanaṃ. Tathā hi vadanti "madhuṃ cakkhati byañjanaṃ cakkhatī"ti. Imāni ca
ārammaṇarasaṃ anubhavantāni assādentāni viya hontīti cakkhanaṭṭhena cakkhūni.
Tāni pana saṅkhepato dve cakkhūni ñāṇacakkhu maṃsacakkhu cāti. Tesu maṃsacakkhu
heṭṭhā vuttameva. Ñāṇacakkhu dibbacakkhu paññācakkhūti idha dvidhā katvā
vuttaṃ.
      Tattha dibbacakkhūti dibbasadisattā dibbaṃ. Devatānaṃ hi sucaritakammanibbattaṃ
pittasemharuhirādīhi apalibuddhaṃ upakkilesavimuttatāya dūrepi ārammaṇaggahaṇasamatthaṃ
dibbaṃ pasādacakkhu hoti. Idañcāpi vīriyabhāvanābalanibbattaṃ ñāṇacakkhu tādisamevāti
dibbasadisattā dibbaṃ, dibbavihāravasena paṭiladdhattā attano ca
dibbavihārasannissitattā ālokapariggahena mahājutikattā tirokuḍḍādigatarūpadassanena



The Pali Atthakatha in Roman Character Volume 27 Page 235. http://84000.org/tipitaka/read/attha_page.php?book=27&page=235&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=5177&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=27&A=5177&pagebreak=1#p235


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]