ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

Page 245.

         Kāyamoneyyaṃ, kāyapariññā kāyamoneyyaṃ, pariññāsahagato maggo
         kāyamoneyyaṃ, kāyasmiṃ chandarāgappahānaṃ kāyamoneyyaṃ, kāyasaṅkhāranirodhā
         catutthajjhānasamāpatti kāyamoneyyaṃ.
             Tattha katamaṃ vacīmoneyyaṃ, catubbidhavacīduccaritassa pahānaṃ
         vacīmoneyyaṃ, catubbidhaṃ vacīsucaritaṃ, vācārammaṇe ñāṇaṃ vācāpariññā,
         pariññāsahagato maggo, vācāya chandarāgappahānaṃ, vacīsaṅkhāranirodhā
         dutiyajjhānasamāpatti vacīmoneyyaṃ.
             Tattha katamaṃ manomoneyyaṃ, tividhamanoduccaritassa pahānaṃ
         manomoneyyaṃ, tividhaṃ manosucaritaṃ, manārammaṇe ñāṇaṃ, manopariññā,
         pariññāsahagato maggo, manasmiṃ chandarāgappahānaṃ, cittasaṅkhāranirodhā
         saññāvedayitanirodhasamāpatti manomoneyyan"ti. 1-
      Ninhātapāpakanti aggamaggajalena suṭṭhu vikkhālitapāpamalaṃ.
                       Aṭṭhamasuttavaṇṇanā niṭṭhitā.
                         ---------------
                        9. Paṭhamarāgasuttavaṇṇanā
      [68] Navame yassa kassacīti aniyamitavacanaṃ, tasmā yassa kassaci puggalassa
gahaṭṭhassa vā pabbajitassa vā. Rāgo appahīnoti rañjanaṭṭhena rāgo
samucchedavasena appahīno, 2- maggena anuppattidhammataṃ na āpādito. Dosamohesupi
eseva nayo. Tattha apāyagamanīyā rāgadosamohā paṭhamamaggena, oḷārikā
kāmarāgadosā dutiyamaggena, teyeva anavasesā tatiyamaggena, bhavarāgo
@Footnote: 1 khu.mahā. 29/67/67, khu.cūḷa. 30/164/83 (syā)  2 cha.Ma. na pahīno



The Pali Atthakatha in Roman Character Volume 27 Page 245. http://84000.org/tipitaka/read/attha_page.php?book=27&page=245&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=5396&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=27&A=5396&pagebreak=1#p245


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]